________________
१९९
पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् || मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ ३७॥ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ||३८|| यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्बाध्यते ॥ ३९ ॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः ॥ चलवन्नित्यमनित्यात् ॥४१॥
अन्तरङ्गं बहिरङ्गात् ||४२ ॥ निरवकाशं सावकाशात् ॥ ४३ ॥ चार्णात्प्राकृतम् ||४४|| वृद् वृदाश्रयं च ॥४५॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६ ॥
लुवन्तरङ्गभ्यः ॥४७॥ सर्वेभ्यो लोपः ॥४८॥ लोपात्स्वरादेशः ॥४९॥
आदेशादागमः ॥५०॥
आगमात्सर्वादेशः ॥५१॥ परान्नित्यम् ॥५२॥
नित्यादन्तरङ्गम् ॥५३॥ अन्तरङ्गाच्चानवकाशम् ॥५४॥ उत्सर्गादपवादः ॥५५॥