SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १९९ पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् || मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ ३७॥ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ||३८|| यस्य तु विधेर्निमित्तमस्ति नासौ विधिर्बाध्यते ॥ ३९ ॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः ॥ चलवन्नित्यमनित्यात् ॥४१॥ अन्तरङ्गं बहिरङ्गात् ||४२ ॥ निरवकाशं सावकाशात् ॥ ४३ ॥ चार्णात्प्राकृतम् ||४४|| वृद् वृदाश्रयं च ॥४५॥ उपपदविभक्तेः कारकविभक्तिः ॥ ४६ ॥ लुवन्तरङ्गभ्यः ॥४७॥ सर्वेभ्यो लोपः ॥४८॥ लोपात्स्वरादेशः ॥४९॥ आदेशादागमः ॥५०॥ आगमात्सर्वादेशः ॥५१॥ परान्नित्यम् ॥५२॥ नित्यादन्तरङ्गम् ॥५३॥ अन्तरङ्गाच्चानवकाशम् ॥५४॥ उत्सर्गादपवादः ॥५५॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy