SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि ॥१८॥ सन्निपातलक्षणोविधिरनिमित्त तद्विघातस्य ॥१९॥ असिद्धं बहिरङ्गमन्तरङ्गे ॥२०॥ न स्वरानन्तये ॥२१॥ गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः ॥२२॥ कृत्रिमाकृत्रिमयोः कृत्रिमे ॥२३॥ क्वचिदुभयगतिः ॥२४॥ सिद्धेसत्यारम्भो नियमार्थः ॥२५॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ।।२६।। नयुक्तं तत्सदृशे ॥२७॥ उक्तार्थानामप्रयोगः ॥२८॥ निमित्ताभावे नैमित्तिकस्यायाप्यभावः ॥२९॥ सन्नियोगशिष्टानामेकापायेऽज्यतरस्याप्यपायः॥३०॥ नान्वाचीयमाननिवृत्तौ प्रधानस्य ॥३१॥ निरनुबन्धग्रहणे न सानुबन्धकस्य ॥३२॥ एकानुबन्धग्रहणे न धनुबन्धकस्य ॥३३॥ नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि।।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy