Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdev Chagniramji
View full book text
________________
२१७ कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलुङ्गयोः ॥११॥ पाताले वाडवो वर्द्धः, सीसे आमलकः फले। पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥१२॥ मधुपिण्डौ सुरातन्चोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे, तथा सूतककूलकौ ॥९३।।
वैनीतकभ्रमरको मरको वलीक
वल्मीकवल्कपुलकाः फरकव्यलीको । किजल्ककल्कमणिकस्तवका वितक
वर्चस्कचूचुकतडाकतटाकतङ्काः ॥९॥ वालकः फलकमालकालक,
मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुका
ऽनीकनिष्कचषका विशेषकः ।।९५॥ शाटककण्टकटविटङ्का, मञ्चकमेचकनाकपिनाकाः । -पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥९॥
चण्डातकश्वरकरोचककञ्चुकानि,
मस्तिप्कयावककरण्डकतण्डकानि। आतङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुराः ।।९७॥

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263