Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 225
________________ २१९ . प्रस्थं तीर्थ प्रोथमलिन्दः, ककुदः कुकुदाष्टापदकुन्दाः ।। गुददोहदकुमुदच्छड़कन्दाव॑दसौधमथोत्सेधकवन्धौ ॥१०॥ श्राद्धायुधान्धौषधगन्धमादन प्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवना पीनोदपानासनकेतनाशनम् ॥१०५॥ नलिनपुलिनमौना वर्धमानः समानौ दनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताडनस्तेनवस्ना, भवनभुवनयानोधानवातायनानि ॥१०६॥ अभिधानद्वीपिनौ निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुणपः कुतपावापचापशूर्पाः ॥१०७|| स्तूपोडुपौ विटपमण्डपशप्पवाप्प द्वीपानि विष्टपनिपौ शफडिम्बविम्बाः । जम्भः कुसुम्भककुभौ कलभो निभाम ___ संक्रामसंक्रमललामहिमानि हेमः ॥१०८॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिबाह्यो मैरयतू? च ॥१०९॥

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263