________________
२१९ .
प्रस्थं तीर्थ प्रोथमलिन्दः, ककुदः कुकुदाष्टापदकुन्दाः ।। गुददोहदकुमुदच्छड़कन्दाव॑दसौधमथोत्सेधकवन्धौ ॥१०॥
श्राद्धायुधान्धौषधगन्धमादन
प्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवना
पीनोदपानासनकेतनाशनम् ॥१०५॥ नलिनपुलिनमौना वर्धमानः समानौ
दनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताडनस्तेनवस्ना,
भवनभुवनयानोधानवातायनानि ॥१०६॥ अभिधानद्वीपिनौ निपानं,
शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः,
कुणपः कुतपावापचापशूर्पाः ॥१०७|| स्तूपोडुपौ विटपमण्डपशप्पवाप्प
द्वीपानि विष्टपनिपौ शफडिम्बविम्बाः । जम्भः कुसुम्भककुभौ कलभो निभाम
___ संक्रामसंक्रमललामहिमानि हेमः ॥१०८॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिबाह्यो मैरयतू? च ॥१०९॥