SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१९ . प्रस्थं तीर्थ प्रोथमलिन्दः, ककुदः कुकुदाष्टापदकुन्दाः ।। गुददोहदकुमुदच्छड़कन्दाव॑दसौधमथोत्सेधकवन्धौ ॥१०॥ श्राद्धायुधान्धौषधगन्धमादन प्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवना पीनोदपानासनकेतनाशनम् ॥१०५॥ नलिनपुलिनमौना वर्धमानः समानौ दनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताडनस्तेनवस्ना, भवनभुवनयानोधानवातायनानि ॥१०६॥ अभिधानद्वीपिनौ निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुणपः कुतपावापचापशूर्पाः ॥१०७|| स्तूपोडुपौ विटपमण्डपशप्पवाप्प द्वीपानि विष्टपनिपौ शफडिम्बविम्बाः । जम्भः कुसुम्भककुभौ कलभो निभाम ___ संक्रामसंक्रमललामहिमानि हेमः ॥१०८॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिबाह्यो मैरयतू? च ॥१०९॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy