SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २१८ . नखमुखमधिकाङ्गः संयुगः पद्मरागो, भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रकचकवचकूर्चार्चिपुच्छोञ्छकच्छाः, व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥९८॥ ध्वजमलयजकूटाः कालकूटारकूटौ, कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः कुक्कुटाहौ, कुटजकुटविटानि व्यङ्गटः कोकुष्ठौ ॥९९।। कमठो वारुण्डखण्डषण्डा, 'निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा, दण्डाण्डौ दृढवारबाणबाणाः ॥१०॥ कर्षापणः श्रवणपक्कणकंकणानि, द्रोणापराह्मचरणानि तृणं सुवर्णम् । स्वर्णव्रणौ वृषणभूषणदूषणानि, भाणस्तथा किणरणप्रवणानि चूर्णः ॥१०१॥ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥१०२॥ व्रतोपवीतौ पलितो वसन्तध्वान्तायुतधूतनृतानि पुस्तः। शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूथौ ॥१०३।।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy