Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdev Chagniramji
View full book text
________________
२३७ २० गूढापराधः शठः। २१ व्यसनी पापकृल्लुब्धः स्तव्धो धीरोद्धतः प्रति
नायकः । २२ तद्गुणा स्वपरसामान्या नायिका त्रेधा। २३ स्वयमूढा शीलादिमती स्वा । २४ वय कौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा। २५ धीरा धीराधीरा ऽधीराभेदादन्त्ये त्रेधा । २६ पोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधामाध्यानौ
ढ्योः प्रत्येकं त्रिभेदत्वम् । २७ सोत्पासवक्रोच्या सवाष्पया वाक्यारुण्येण क्रोधि
न्यो मध्याधीराधाः। २८ उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संत
जनधाताभ्यां प्रौढाधीरायाः। २९ परोढा परस्त्री कन्या च । ३० गणिका सामान्या। ३१ स्वाधीनपतिका प्रोपितभरीका खण्डिता कल
हान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रल
व्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः। ३२ अन्त्यव्यवस्था परस्त्री।

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263