SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३७ २० गूढापराधः शठः। २१ व्यसनी पापकृल्लुब्धः स्तव्धो धीरोद्धतः प्रति नायकः । २२ तद्गुणा स्वपरसामान्या नायिका त्रेधा। २३ स्वयमूढा शीलादिमती स्वा । २४ वय कौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा। २५ धीरा धीराधीरा ऽधीराभेदादन्त्ये त्रेधा । २६ पोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधामाध्यानौ ढ्योः प्रत्येकं त्रिभेदत्वम् । २७ सोत्पासवक्रोच्या सवाष्पया वाक्यारुण्येण क्रोधि न्यो मध्याधीराधाः। २८ उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संत जनधाताभ्यां प्रौढाधीरायाः। २९ परोढा परस्त्री कन्या च । ३० गणिका सामान्या। ३१ स्वाधीनपतिका प्रोपितभरीका खण्डिता कल हान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रल व्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः। ३२ अन्त्यव्यवस्था परस्त्री।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy