Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 244
________________ २३८ ३३ ईर्ष्याहेतुः सपत्नी प्रतिनायिका । ३४ सचजा विंशतिः स्त्रीणामलंकाराः । ३५ ते चायनजाः। ३६ भावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः। ३७ लीलादयो दश स्वाभाविकाः । ३८ वाग्वेष चेष्टितैः प्रियस्यानुकृतिीला । ३९ स्थानादीनां वैशिष्ट्यं विलासः । ४० गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः। ४१ इष्टेऽप्यवज्ञा विवोकः । ४२ वागङ्गभूषणानां व्यत्यासो विभ्रमः । ४३ स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाष संकरः किलिकिंचितम् ।। ४४ प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । ४५ अधरादिग्रहाहुःखेऽपि हर्षः कुट्टमितम् । ४६ मसृणोऽङ्गन्यासो ललितम् । ४७ कर्त्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः । ४८ व्याजादेः प्राप्ताकालस्याप्यवचनं विहृतम् । ४९ शोभादयः सप्तायनजाः। ५० रूपयौवनलावण्यैः पुंभोगोपबंहितैर्मन्दमध्यतीवा

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263