Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 226
________________ २२० धूयाऽजन्यप्रमयसमया राजसूयो हिरण्यारण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुल्यान्ययकवियवद्गोमयं पारिहार्यः, पारावारातिखरशिखराः क्षत्रवस्त्रोपवस्त्राः ॥ ११०॥ अलिंजरः कूबरकुरवेरनीहारहिञ्जीरसहस्रमेढाः । संसारसीरौ तुवरच सूत्रशृङ्गारपदान्तरकर्णपूराः ॥ १११ ॥ नेत्रं वक्त्रपवित्रपत्त्रसमरोशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो 'गहरः । क्षीरं फोटरचक्रचुक्रतिमिरागारास्तुषारः शर, भ्राष्ट्रोपहरराष्ट्रतक्रजठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२ ॥ कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि । कासारकेसरकरीरशरीरजीर मञ्जीरशेखरयुगंधरवज्रवप्राः ॥ ११३ ॥ आलवालपलभालपलालाः, पल्वलः खलचपालविशालाः । शूलमूलमुकुलास्तलतैलौ, तूलकुम्भलतमालकपालाः ॥११४॥ कवलप्रवालबलशम्बलोत्पलो पलशीलशैलशकलाङ्गुलाश्चलाः । कमलं मलं मुसलसालकुण्डलाः, फललं - नलं निगलनीलमङ्गलाः ॥११५॥

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263