Book Title: Hemchandra kruti Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdev Chagniramji

View full book text
Previous | Next

Page 219
________________ २१३ रुचकं धान्याकनिःशलाकाऽली कालिऽकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै डूकं छत्राकत्रिकोल्मुकानि ॥६॥ मार्दीककदम्बके बुकं चिबुकंकुतुकमनूकचित्रके । कुहुकं मधुपर्कशीर्षके, शालकं कुलकं प्रकीर्णकम् ॥६५|| हल्लीसकपुष्पके खलिङ्ग, स्फिगमङ्गप्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥६६॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठः, भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं, त्राणं शणं हिरणकारणकार्मणानि ॥६७॥ पर्याणर्णवाणपारायणानि, श्रीपर्णोष्णे धोरणक्षुणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्तवाहित्यमुक्थम् ॥१८॥ अच्छोदगोदकुसिदानि कुसीदतुन्द वृन्दास्पदं दपदनिम्नसशिल्पतल्पम् । कूर्पत्रिविष्टपपरीपवदन्तरीप रूपं च पुप्पनिकुरुम्बकुटुम्बशुल्वम् ॥६९॥

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263