________________
२१३
रुचकं धान्याकनिःशलाकाऽली
कालिऽकशल्कोपसूर्यकाल्कम् । कवककिवुकतोकतिन्तिडीकै
डूकं छत्राकत्रिकोल्मुकानि ॥६॥ मार्दीककदम्बके बुकं चिबुकंकुतुकमनूकचित्रके । कुहुकं मधुपर्कशीर्षके, शालकं कुलकं प्रकीर्णकम् ॥६५|| हल्लीसकपुष्पके खलिङ्ग, स्फिगमङ्गप्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥६६॥
शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठः,
भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं,
त्राणं शणं हिरणकारणकार्मणानि ॥६७॥ पर्याणर्णवाणपारायणानि,
श्रीपर्णोष्णे धोरणक्षुणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं
वृन्तं तूस्तं वार्तवाहित्यमुक्थम् ॥१८॥ अच्छोदगोदकुसिदानि कुसीदतुन्द
वृन्दास्पदं दपदनिम्नसशिल्पतल्पम् । कूर्पत्रिविष्टपपरीपवदन्तरीप
रूपं च पुप्पनिकुरुम्बकुटुम्बशुल्वम् ॥६९॥