________________
२१४
प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म,
किलिमतलिमतोक्म युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि,
द्रुक्यभयकलत्रद्वापरक्षेत्रसत्रम् ॥७॥ शृङ्गवेरमजिराभ्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दुरोदरप्रान्तराणि शिबिरं कलेवरम् ॥७११
सिन्दूरमण्डूरकटीरचामर। कराणि दूराररवैरचत्वरम् ।
औशीरपातालमुलखलातवे, ___ सत्वं च सान्त्वं दिवकिण्वपौतवम् ।।७२।। विश्वं वृशं पलिशमर्पिशकिल्विषानु। सर्पिर्ष मिषमृचीषमृजीपशीर्षे । पीयूषसाध्वसमहानससाहसानि
कासीसमत्सतसं यवसं बिसं च ॥७३॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु,
'स्वाद्वाशु तुम्बुरु कशेरु शलालु चाल । संयत्ककुन्महदहानि पृषत्पुरीतत्,. पर्वाणि रोम च भसच जगल्ललाम ||७४॥
इति नपुंसकलिङ्गाधिकारः।