SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१४ प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्म, किलिमतलिमतोक्म युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि, द्रुक्यभयकलत्रद्वापरक्षेत्रसत्रम् ॥७॥ शृङ्गवेरमजिराभ्रपुष्करं, तीरमुत्तरमगारनागरे । स्फारमक्षरकुकुन्दुरोदरप्रान्तराणि शिबिरं कलेवरम् ॥७११ सिन्दूरमण्डूरकटीरचामर। कराणि दूराररवैरचत्वरम् । औशीरपातालमुलखलातवे, ___ सत्वं च सान्त्वं दिवकिण्वपौतवम् ।।७२।। विश्वं वृशं पलिशमर्पिशकिल्विषानु। सर्पिर्ष मिषमृचीषमृजीपशीर्षे । पीयूषसाध्वसमहानससाहसानि कासीसमत्सतसं यवसं बिसं च ॥७३॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु, 'स्वाद्वाशु तुम्बुरु कशेरु शलालु चाल । संयत्ककुन्महदहानि पृषत्पुरीतत्,. पर्वाणि रोम च भसच जगल्ललाम ||७४॥ इति नपुंसकलिङ्गाधिकारः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy