________________
२१५
पुंस्त्रीलिङ्गश्चतुर्दशेऽड्के शङ्कुर्निरये च दुर्गतिः । दोर्मूले कक्ष आकरे गञ्जो भूरुहि वाणपिप्पलौ ॥५॥ नाभिः प्राण्यङ्गके प्रधिर्नेमो कचन वलिगुहे कुटः । श्रोण्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥७६।। भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च, वराटो रज्जुशस्त्रयोः ॥७७॥ कुम्भः कलशे तरणिः, समुद्राांशुयष्टिषु । भागधेयो राजदेये, मेरुजम्यां'सुदर्शनः ॥७॥ करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवादशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥७९॥ शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकधुटिको पिपीलिक चुलुकहुडुक्कतुरुष्कतिन्दुकाः ॥८॥
शृङ्गोऽथ लञ्चभुजशाटसटाः सृपाटः, ___ कीटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशाणाः,
स्युरिपर्णफणगर्तरथाजमोदाः ॥८॥ विधकूपकलम्बजित्यवर्धाः, सहचरमुद्रनालिकेरहाराः । बहुकरकसरौ कुठारशारौ, वल्लरशफरमसूरकीलरालाः ॥८२॥ पटोलः कम्बलो भल्लो, दंशो गण्डूषवेतसौ। लालसो रभसो वर्तिवितस्तिकुटयस्तृटिः ।।८३॥