________________
पुरं समाङ्गयोश्छत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥५५॥ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥५६॥ धर्म दानादिके तुल्यभागेऽर्ध ब्राह्मणं श्रुतौ ।। न्याय्ये सारं पद्ममिभविन्दौ काममनुमतौ ॥५७॥ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः।
भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः ॥५८॥ द्वन्द्वैकत्वाव्ययीभावौ, क्रियाऽव्ययविशेषणे। कृत्याः क्तानाः खल जिनभावे, आ त्वात्वादिः समूहजः ॥५९। गायत्र्याधण्स्वार्थेऽन्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥६०॥ राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपत्रे, कन्योशीनरनामनि ॥६॥ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका ॥२॥
मौत्तिक माक्षिकं सौप्तिकं क्लीतक, ___ नाणकं नाटकं खेटक तोटकम् । आहिक रूपकं जापकं जालकं, वेणुकं गैरकं कारकं वास्तुकम् ॥६३॥