SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ काण्डी खल्ली मदी घटी, गोणी पण्डाल्येषणी द्रुणी। तिलपर्णी केवली खटी, नीरवत्यौ च पातली ॥४८॥ वाली गन्धोली काकली गोष्ठ्यजाजी___ न्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या सन्दी क्षरेय्यः शष्कुलीद पy ॥४९॥ कर्णान्दुकच्छू तनुरज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वाोंदिवौ उक्त्वगृचः शरद्वास्छदिर्दरत्पामपदृशो नौः ॥५०॥ इति स्त्रीलिझाधिकारः । नलस्तुतत्तसंयुक्तरुयान्तं नपुंसकम् । वेधआदीन् विना सन्तं, द्विस्वरं मन्नकर्तरि ॥५१॥ धनरत्ननभोऽन्नहृषीकतमोघुसृणागणशुक्तशुभाम्बुरुहाम् । अघगूथजलांशुकदारुमनोविलपिच्छधनुर्दलतालहृदाम् ॥५२॥ हलदुःखसुखागुरुहिगुरुचत्वचभेपजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् ।।५३ सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । , लवणन्यञ्जनफलप्रसूनद्रवतां सभित् ॥५४॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy