________________
काण्डी खल्ली मदी घटी, गोणी पण्डाल्येषणी द्रुणी। तिलपर्णी केवली खटी, नीरवत्यौ च पातली ॥४८॥
वाली गन्धोली काकली गोष्ठ्यजाजी___ न्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या
सन्दी क्षरेय्यः शष्कुलीद पy ॥४९॥ कर्णान्दुकच्छू तनुरज्जुचञ्चु
स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वाोंदिवौ उक्त्वगृचः शरद्वास्छदिर्दरत्पामपदृशो नौः ॥५०॥
इति स्त्रीलिझाधिकारः ।
नलस्तुतत्तसंयुक्तरुयान्तं नपुंसकम् ।
वेधआदीन् विना सन्तं, द्विस्वरं मन्नकर्तरि ॥५१॥ धनरत्ननभोऽन्नहृषीकतमोघुसृणागणशुक्तशुभाम्बुरुहाम् । अघगूथजलांशुकदारुमनोविलपिच्छधनुर्दलतालहृदाम् ॥५२॥ हलदुःखसुखागुरुहिगुरुचत्वचभेपजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् ।।५३
सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । , लवणन्यञ्जनफलप्रसूनद्रवतां सभित् ॥५४॥