________________
२१० रुचिः सूचिसाची खनिः खानिखारी, • खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिदिनान्दी,
किकिः कुक्कुटिः काकलिः शुक्तिपंक्ती ॥४३॥ किखिस्ताडिकम्बी द्युतिः शारिराति
स्तटिः कोटिविष्टी वटिष्टिवीथी। दलिरिर्मचरिः पुञ्जिभेरी,
शरारिस्तुरिः पिण्डिमाढी मुषुण्डिः ॥४४॥ राटिराटिरटविः परिपाटिः,
फालिगालिजनिकाकिनिकानि । चारिहानिवलमि प्रधिकम्पी,
चुल्लिचुण्टितरयोऽहतिशाणी ॥४५॥ सनिः सानिमेनी मरिारिरश्रयो' षधी विद्रधिझल्लरिः पारिरभ्रिः। शिरोधिः कविः कीर्तिगन्त्रीकबर्यः,
कुमार्याढकी स्वेदनी हादिनीली ॥४६॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः, ___ करीफैकपद्यक्षवत्यः प्रतोली । कृपाणीकदल्यौ पलालीहसन्यौ, , , वृसी गृध्रसी. घरी. कर्परी च ॥४७॥ .