SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ २१० रुचिः सूचिसाची खनिः खानिखारी, • खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिदिनान्दी, किकिः कुक्कुटिः काकलिः शुक्तिपंक्ती ॥४३॥ किखिस्ताडिकम्बी द्युतिः शारिराति स्तटिः कोटिविष्टी वटिष्टिवीथी। दलिरिर्मचरिः पुञ्जिभेरी, शरारिस्तुरिः पिण्डिमाढी मुषुण्डिः ॥४४॥ राटिराटिरटविः परिपाटिः, फालिगालिजनिकाकिनिकानि । चारिहानिवलमि प्रधिकम्पी, चुल्लिचुण्टितरयोऽहतिशाणी ॥४५॥ सनिः सानिमेनी मरिारिरश्रयो' षधी विद्रधिझल्लरिः पारिरभ्रिः। शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, कुमार्याढकी स्वेदनी हादिनीली ॥४६॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः, ___ करीफैकपद्यक्षवत्यः प्रतोली । कृपाणीकदल्यौ पलालीहसन्यौ, , , वृसी गृध्रसी. घरी. कर्परी च ॥४७॥ .
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy