________________
स्वाङ्गे । १८१ निष्प्रवाणिः ।
१८२ सुवादिभ्यः ।
चतुर्थः पादः ।
१ वृद्धिः स्वरेष्वादेतितद्धिते ।
।
२ केकयमित्रयुप्रल यस्य यादेरिय् च ३ देविकाशिंशपादीर्घसत्रश्रेयसस्त
त्प्राप्तावाः । ४ वहीनरस्यैत् ।
१८५
५ य्वः पदान्तात्प्रागैदौत् । ६ द्वारादेः ।
७ न्यग्रोधस्य केवल
स्य ।
८ न्यङ्कोर्वा ।
९ नञस्वाङ्गादेः । १० श्वादेरिति ।
११ इञः ।
१२ पदस्यानिति वा ।
१३ प्रोष्ठभद्राजते ।
१४ अंशाहतोः ।
१५ सुसर्वाद्धाद्राष्ट्रस्य ।
१६ अमद्रस्य दिशः ।
१७ प्राग्ग्रामाणाम् । १८ सङ्ख्याधिकाभ्यां वर्षस्याभाविनि ।
१९ मानसंवत्सरस्याशाणकुलिजस्यानाम्नि |
२० अर्द्धात्परिमाण
स्यानतो वात्वादेः
२१ प्राद्वाहणस्यैये ।
२२ एयस्य ।
२३ नञः क्षेत्रज्ञेश्वर