SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १०४ परेमेषश्च । ७शान्दान्मान्वधा१०५ व्यापरे रमः। निशानार्जववि१०६ वोपात्। चारवैरूप्ये दीर्घ१०७ अणिगि प्राणिक- श्वेतः। “कानाप्याण्णिगः ८ धातोः कण्वादेर्यक। १०८ चल्याहारार्थेवु- ९ व्यञ्जनादेरेकस्व धयुधमुद्रुस्नुनश- राद् भृशाभीक्ष्ण्ये जनः। यङ्वा । १० अव्यत्तिसूत्रिमूचतुर्थः पादः। त्रिसूच्यशोंः। १ गुपौधूपविच्छि- | ११ गत्यर्थात्कुटिले। पणिपनेराया। | १२ गृलुपसदचरजप२ कमेणिङ्। जभदशदहो गये ३ ऋतेमयः। १३ न गृणाशुभरुचा। ४ अशवि ते वा।। | १४ बहुलं लुप। ५ गुप्तिजो गर्दाक्षा-१५ अचि। न्तौ सन्। १६ नोतः। ६ कितः संशयप्र-१७ चुरादिभ्यो णिच् । तीकारे। . । १८ युजादेर्नवा ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy