SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सहोक्तौ। । यपि। ८० विवादे वा। ९१ स्मिङः प्रयोक्तुः ८१ अनोः कर्मण्य- स्वार्थे । सति। | ९२ विभेतेीष् च। ८२ ज्ञः। ९३ मिथ्याकृगोऽभ्यासे ८३ उपात्स्थः। ९४ परिमुहायमायस८४ समोगमृच्छिप्र- पाधेिवदवसद च्छिश्रुवित्स्वरत्य- मादरचनृतः फलतिदृशः । वति । ८५ वेः कृगः शन्दे ९५ ईगितः। चानाशे। ९६ ज्ञोऽनुपसर्गात्। ८६ आडोयमहनः | ९७ वदोऽपात्। ___स्वेऽङ्गे च। ९८ समुदाडोयमेर८७ व्युदस्तपः। । ग्रन्थे । ८८ अणिकर्मणिकर्त- ९९ पदान्तरगम्ये वा। काण्णिगोऽस्मृतौ ॥१०० शेषात्परस्मै । ८९ प्रलम्भे गृधिवञ्चे १०१ परानो कृगः। ९० ली लिनो भि-१०२ प्रत्यभ्यतेः क्षिपः। भवेचाचाकर्त- १०३ प्रादहः ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy