________________
४९
१९ भूङःप्राप्तौ णिङ् । ३१ कष्टकक्षकृच्छ्रसत्र२० प्रयोक्तृव्यापारे णिम् । २१ तुमहदिच्छायां
सन्नतत्सनः ।
२२ द्वितीयायाः काम्यः
२३ अमाव्ययात्क्यन्
च ।
२४ आधाराचोपमानादाचारे ।
२५ कर्तुः क्विप् गल्भ - क्लीवहोडात्तु ङित् ।
२६ क्यङ् ।
२७ सो वा लुक्च । २८ ओजोऽप्सरसः
२९ च्व्यर्थे भृशादेः स्तोः ।
३० डाच् लोहितादिभ्यः षित् ।
गहनाय पापे क्रमणे ।
३२ रोमन्धादूव्याप्यादुच्चर्वणे | ३३ फेनोष्मवाष्पधूमादुद्वमने ।
३४ सुखादेरनुभवे । ३५ शब्दादेः कृतौ वा ।
३६ तपसः क्यन् । ३७ नमोवरिवश्चित्रडोsसिवाश्चर्ये । ३८ अङ्गान्निरसने णिङ् । ३९ पुच्छादुत्परिव्य
सने ।
४० भाण्डात्समाचितौ।
४१ चीवरात्परिधानार्जने ।
४२ णिज्बहुलं नाम्नः