SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . कृगादिषु। । । ५३ सिजद्यतन्याम् । ४३ व्रताभुजितन्नि- ५४ स्पृशमृशकृषतपवृत्त्यो। हपो वा। ४४ सत्यार्थवेदस्याः। ५५ हशिटोनाम्युपा४५ श्वेताश्वाश्वतरगा- त्यादहशोऽनिटः लोडिताहरकस्या श्वतरेतक लुक्। ५६ श्लिषः। ४६ धातोरनेकस्वरा-५७ नासत्वा लेखे। दाम्परोक्षायाः ५८ णिनिःसुकमा: कृभ्वस्ति चानु. कतरि ।। तदन्तम् । ५९ धेश्वेर्वा । ४७ दयायास्कासः। ६० शास्त्यसूक्ति४८ गुरुनाम्यादेरन ख्यातेरङ् ।। ।। ६१ सयैतर्वा । ४९ जाग्रुषसमिन्धेनवा ६२ हालिप्सिचः। '५० भीहीभृहोस्ति- वात्मने। . .व्वत्। . ६४ लदिदातादिपु. ५१ वेत्तेः कित्।। ध्यादेः परस्मैवः ५२,पञ्चम्याः कृतः । ६५ ऋदिच्चिस्तम्भू
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy