SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ .५१ अचम्लुचाचूरल वा परस्मै च। चूग्लुंचूजो वा।। ७५ स्वादेः श्नुः। ६६ निच ते पदस्त. ७६ वाऽक्षः। लुक्च। . ७७ तक्षःस्वार्थे वा। ६७ दीपजनवुधिपूरि- ७८ स्तम्भूस्तम्भूस्क तायिप्यायो वा। म्भूस्कुम्भूस्कोर ६८ भावकर्मणोः। ना च। ६९ स्वरग्रहदशहन्भ्यः ७९ क्रयादेः। स्यसिजाशीःश्व- ८० व्यञ्जनाच्छना स्तन्यां निडू वा। हेरानः। ७० क्यः शिति। । ८१ तुदादेः शः। ७१ कर्तर्यनद्भ्यः ८२ रुधां स्वराच्छ्नो __ शव् । नलुक्च। : ७२ दिवादेः श्यः। ८३ कृरतनादेः। ७३ भ्रासभ्लासभ्रम- ८४ सृजः श्राद्ध त्रि': क्रमलमत्रसित्रु क्यात्मने तथा। टिलषियसिसं- ८५ तपेस्तपः कर्म- यसेर्वा , . कात् । .' ७४ कुषिरब्जेाप्ये ८६ एकधातौ कर्मक्रि
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy