SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ययैकाऽकर्मक्रिये। ९२ णिस्नुश्रयात्मनेप८७ पचिदुहे। दाकर्मकात् । ८८ न कर्मणा त्रिच् । ९३ भूषार्थसन्किरा८९ रुधः। दिभ्यश्च जिक्यो। ९० स्वरदुहो वा। ९४ करणक्रियया ९१ तपः कर्चनुतापेच॥ कचित् । चतुर्थोऽध्यायः। प्रथमः पादः। ६ अयि । १ द्विर्धातुः परोक्षा- ७ नाम्नो द्वितीया डेप्राक्तु स्वरे यथेष्टम्। स्वरविधेः। ८ अन्यस्य। २ आद्योऽश एक- ९ कण्ड्वादेस्तृतीयः। स्वर:। १०. पुनरेकेषाम् ।। ३ सन्यङश्च। ११ यिः सन्वेष्यः। ४ स्वरादेद्वितीयः। । १२ हव: शिति। ५न बदनं संयो. १३ चराचरचलाचल. गादि। पतापतवदावा
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy