________________
द्वितीयः पादः ।
१७ पातेः ।
१ आत्सन्ध्यक्षरस्य । १८ धूगप्रीगोर्नः ।
२ न शिति ।
३ व्यस्थव्णवि । ४ स्फुरस्फुलोर्घञि । ५ चापगुरो णमि । ६ दीङः सनि वा ।
७ यवsक्ङिति । ८ मिग्मीगोऽखलचलि । ९ लीङ्गलिनोर्वा । १० णौ क्रीजीडः । ११ सिध्यतेरज्ञाने |
१२ चिस्फुरोर्नवा । १३ वियः प्रजने ।
५७.
१४ रुहः पः । १५ लियो नोऽन्नः स्नेहद्रवे । १६ लो लः ।
१९ वो विधूनने जः । २० पाशाछासावेव्याहो यः ।
२१ अतिलीहीक्नूयक्ष्माय्यातां पुः ।
२२ स्फायः स्फाव् । २३ शदिरगतौ शात् । २४ घटादेर्हस्व दीर्घस्तु वा निणम्परे । २५ कगेवनूजनैजूष
क्नस्रञ्जः ।
२६ अमोऽकम्यमि
चमः ।
२७ पर्यपात् स्वदः । २८ शमोऽदर्शने ।
२९ यमोsपरिवेषणे
णिचि च ।