________________
७१
७ भव्यगेयजन्यर -
ध्यण् । स्यापात्याप्लाव्यं । १८ पाणिसमवाभ्यां
नवा ।
सृजः ।
८ प्रवचनीयादयः । १९ वर्णादावश्यके । ९ श्लिषशीस्थासव- २० आसुयुवपिरपिसजनरुहजृभजेः
लपित्रपिडिपिदभिचम्यानमः ।
क्तः ।
१० आरम्भे ।
२१ वाssधारेमावास्या ।
११ गत्यर्थाsकर्मकपि | २२ संचाय्यकुण्डपा
बभुजेः ।
य्यराजसूयं क्रतौ । २३ प्रणाय्यो निष्का
मासंमते ।
१२ अद्यर्थाच्चाधारे । १३ क्त्वातुमम् भावे । १४ भीमादयोऽपादाने ।
१५ संप्रदानाचान्यत्रोणादयः । १६ असरूपोऽपवादे वोत्सर्गः प्राकू क्तेः।
व्यानाय्य समूह्यचित्यमग्नौ ।
१७ ऋवर्णव्यञ्जनाद् | २६ याज्या दानर्चि |
२४ घाय्यापाय्यसा
नाय्यनिकाय्यमृमानहविर्निवासे ।
२५ परिचाय्योपचा