________________
चतुर्दशमाष्टक.
१३३
हिंवादी शंका करे के, नित्य आत्मामां पण ते हिंसादिक घटी के बे, केमके, अमारां शास्त्रमां कह्युं वे के, ज्ञानयत्नादिसंबंधः, कर्तृत्त्वं तस्य वर्ण्यते ॥ सुखदुःखादिसंवित्ति समवायस्तु भोक्तृता ॥ १ ॥ अर्थ - ज्ञान यत्नादिकनो संबंध, कर्तापणुं, सुख-दुःखादिकना ज्ञाननो समवाय; तथा जोक्तापणुं श्रात्माने कहेतुं वे. निकायेन विशिष्टाभि रपूर्वाभिश्च संगतिः ॥ वुद्धिभिर्वेदनाभिस्तु, तस्य जन्माभिधीयते ॥ २ ॥ अर्थ - उत्तम ने पूर्व एवी बुद्धिथी आत्मानुं शरीर साथे जोडा था, ने वेदनायें करी ने तेनो जन्म कहेवाय बे. प्रागात्ताभिर्वियोगस्तु, मरणं जीवनं पुनः ॥
1
सह देहस्य मनोयोगो, धर्माधर्माभिसंस्कृतः ॥ ३ ॥ अर्थ - तेनी साथे जे वियोग, ते मरण कहेवाय, ने धर्म धर्मे करीने संस्कृत थलो जे देहनी साथे मननो योग, ते जीवन कहेवाय.
एवं मरणादियोगेन, हिंसा युक्तावसीयते ॥ तत्प्रतिपक्षभूतापि किमहिंसा न युज्यते ॥ ४ ॥
- वीरी मरणादिकना योगें करीने, आत्माने हिंसा घटी के बे, तेथी तेनाथी प्रतिपक्षरूप जे काहींसा ते शामाटे न घटी शके ?
सत्यादीन्यपि तेनैव, घटते न्यायसंगतेः ॥ एवं हिंसादयो ज्ञेया, वैशेषिकविकल्पनाः ॥ ५ ॥
- तेज सत्यादिक पण आत्माने न्याय पूर्वक घटी शके बे, एवी रीते हिंसादिकनी वैशेषिक कल्पनार्ज पए जाएं। लेवी. वली सांख्यो विशेष माने बे, के, प्रतिबिंबोदयन्याया, देव तस्योपभोक्तृता ॥ न जहाति स्वरूपं तु, पुरुषोऽयं कदाचन ॥ १ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org