Book Title: Haribhadrasuri krutanyashtakani
Author(s): Shravak Bhimsinh Manek
Publisher: Shravak Bhimsinh Manek

View full book text
Previous | Next

Page 219
________________ श्री हरिजप्रसूरिकृतान्यष्टकानि । अष्टकानां कृतावृत्तिः, सत्वानुग्रहहेतवे ॥ ३॥ समानाधिकेऽशीत्या, सहस्रे विक्रमागते ॥ श्रीज्ञावालिपुरे रम्ये, वृत्तिरेषासमापिता ॥ ४ ॥ एवी रीते अष्टकजीनं गुजराती भाषांतर जामनगर निवासि पंडित श्रावक हीरालाल वि० हंसराजे कर्यु बे, तेषां प्रमादथी के मति दोषथी जे कई विपरीत लखायुं होय, ते " मिठामि डुक्कर्ड" तथा ते सुज्ञ जनोए कृपा करी सुधारीने वांच; केम के. गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः ॥ हसंति दुर्जनास्तत्र, समादधति सज्जनाः ॥ १ ॥ - मार्गे चालतां थकां प्राणीने स्खलना तो क्यांक पण थायज बे, पण त्यां दुर्जनोज हांसी करे बे, छाने सानो तो तेने सारी रीते वाडी ने बेटो करे बे. हवे भाषांतर कर्ता पंडित हीरालाल समाप्तिमंगलमाटे पोताना गुरु श्री चारित्रविजयजी महाराजनी स्तुति करे बे. लब्ध्वा यदीयचरणांबुजतारसारं ॥ स्वादच्छटाधरितदिव्यसुधा समूहम् ॥ संसारकाननतटेह्यटतालिनेव ॥ पीतोमया प्रवरबोधर सप्रवाहः ॥ १ ॥ वंदे मम गुरुं तंच, चारित्रविजयाह्वयम् ॥ परोपकारिणां धुर्वे, दत्तानंदकदंबकम् ॥ २॥ युग्मम् ॥ २०७ दोनपुण्या न पश्यंति, रागांधास्तत्वसंस्थितिम् ॥ लाभेलाभफलं चैव लभते ते नराधमाः ॥ १ ॥ इति श्री जिनेश्वराचार्यकृतात चिष्यश्रीमदजयदेवसूरिप्रतिसंस्कृताष्टकवृत्तिः समाप्ता श्रीरस्तु ॥ समाप्तोऽयं ग्रंथः गुरु श्रीमच्चारित्र विजयसुप्रसादात् ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220