Book Title: Gurvavali Author(s): Munisundarsuri Publisher: Yashovijay Jain Pathshala View full book textPage 3
________________ प्रस्तावना। यनिर्मिता श्रीगुरुभव्यकाव्यविज्ञप्तिगङ्गा गुणसत्तरङ्गा। प्रक्षालयन्ती कलिकश्मलौघं हृष्टानकार्षीत्सुमनःसमूहान् ॥ येन प्रक्लुप्ताः स्तुतयः स्तवाश्च गाम्भीर्यभृन्नव्यसदर्थसार्थाः। श्रीसिद्धसेनादिमहाकवीनां कृतीमतीद्धा अनुचक्रिरेताः॥ सद्युक्तिभृत्संस्कृतजल्पशक्तिः सहस्रनाम्नांकथनकशक्तिः। तात्कालिकी नव्यकवित्वशक्तिर्न यं विनान्यत्र समीक्ष्यतेऽद्या। विद्या न सास्ते निरवद्यताभृत् कला न सा चाऽस्ति वरा धरायाम् । यस्यां न यस्याङ्गिगणार्चितस्य बुद्धिर्विशुद्धा प्रसरीसरीति ॥ मेधाविनः सन्ति परः सहस्रा अदृष्यवैदुष्यधरा धरायाम् । परं न यस्य प्रसरत्प्रकर्षप्रज्ञस्य विज्ञस्य तुलाभृतः स्युः॥ तं वाचकं सूरिपदार्हमहन्मतोन्नतिस्फातिकरं विमृश्य । वचोऽनुमेने सुमना महेभ्यराट् श्रीदेवराजस्य गणाधिराजः॥ अगादसौ धाम निकाममन्तश्चित्तं प्रहृष्टः कृतिनां गरिष्ठः । श्राक्माहिणोत्कुङ्कुमपत्रिकाच की. समं भूमितलेऽखिलेऽपि। समागमन् सङ्घजनाश्च तेनाहूताः प्रभूताः परिपूतचित्ताः। तदा च रूपाऽस्तमुपर्वगर्वैस्तैस्तत्पुरं स्वःपुरवद्विरेजे॥ भेर्याद्यवाद्यानि जगणुरूर्जस्वलानि मङ्गल्यरातुलानि । समं च तैः श्राक् सुकृतानि तानि पुराकृतानि प्रथितानि तस्य। वातोमिवेल्लच्छुचिकेतनानि निकेतनानि व्यवहारिननुः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 122