Book Title: Gurvavali Author(s): Munisundarsuri Publisher: Yashovijay Jain Pathshala View full book textPage 2
________________ ॥ अहम् ॥ श्रीमुनिसुन्दरसूरयः। सकलसंस्कृतभाषाभाषणचणाः श्रीमच्छेताम्बरजैनधर्मनिजसूक्तिपीयूषधाराधरीकृतगीर्वाणधिषणाः कालीसरस्वतीबिरुदोपवृंहितश्रीमुनिसुन्दरसूरयः कदा कतमं भूमण्डलं मण्डयामासुः कदा विं कार्य चक्रुरिति पर्यालोचने प्रवृत्ते'व्यजिज्ञपद्विज्ञशिरोमणिश्च गच्छाधिपं स्वच्छमतिप्रसारम् । श्रीसूरिदीन्यत्पदभूमिवित्त व्ययस्य निर्मापणतः प्रसीद ॥ सतो गुरुः सौवविनेयन्दे ददौ सदौन्नत्यगुरुः स्वदृष्टिम् । श्रीवाचकेन्द्र मुनिसुन्दराद्धे विशेषतो योग्यतया तया च ।। जल्पत्यनल्पं सविकल्पजालं सदाप्यनुस्यूतमतिप्रभूतम् । श्राक् संस्कृतं प्रोन्मदवादिन्दं ननाश यस्मिन् किल काकनाशम् ।। स्वसाध्यसिध्ध्यै सति यत्र हेतूपन्यासमातन्वति वादभूमौ । पावादुकोन्मादभरः शरीरे स्वेदेन सार्द्ध किल जागलीति॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 122