Book Title: Gunsthankramaroha
Author(s): Shekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 4
________________ # ३९४६ 838383838738 न श्री हेमचन्द्रमुनिधुर्याः प्रस्तुतग्रन्थ श्रीपाल चरितावलोकनतः । ग्रन्थे चात्र आस्तिकावल्यभिप्रेतापवर्गावाप्तिनिबन्धन सोपानरूपाणि गुणस्थानानि ख्यापितानि, उपयोगिता चास्य ग्रन्थाभियानमात्रेणैव सुमतीतेति न कार्यस्तत्रायासः, अत्रानधेयमेतत्, यदुत-कर्मग्रन्थादिशास्त्रेषु सर्वस्यापि मिथ्यात्वस्याविपरीताया ज्ञानमात्रायाः सद्भावेन गुणस्थानताऽभिमता तथापि योगबिन्दु योगदृष्ट्याद्यध्यात्मशास्त्रत्रद्विशिष्टगुणात्राप्तेर्गुणस्थानताया अङ्गीकारेण व्यक्तस्यैव मिथ्यात्वस्यात्र गुणस्थानता १, मिश्रष्टौ सत्यासत्यधर्मादिरागयुक्तता च "जह गुडदहीण" इत्यत्र द्वितीयपादे “तहोभयतद्द्द्दिट्ठी "ति पाठमपेक्ष्य, सामान्येन तेन कुत्रचित् मिथ्यात्वस्य कुत्रचित्सम्यक्त्वस्याधिक्यमपि न विरोधभाकर, चतुर्थगुणस्थानकस्य त्रयस्त्रिंशत्सागरोपमा साधिका स्थितिः क्षायिकमाश्रित्य किञ्चिदधिकस्याविवक्षणात् यद्वा भत्रमेकमपेक्ष्य ३, अस्ति निरालम्बनध्यानविषये चर्च्य, यतः श्रीमद्भिः साक्षितयोद्धृताः ये ग्रन्थास्ते न निरालम्बनध्याननिषेधकाः न चाप्रमत्तावस्थामाश्रित्येति तथापि विपश्चितामेव स विषय इति विरम्यते ४, अप्रमत्तगुणे चावश्यकाधीना न शुद्धिः, नैर्मल्यस्य स्वाभाविकत्वात्, परमवधार्यमेतत् यदुत आ अन्तर्मुहूर्त्ताद् गुणस्थानं प्रमत्तत्वे चावश्यककृतैव शुद्धिरिति नामतिक्रमणधर्माणां कदालम्बन विकाशः ५, श्रेणिद्रयमारम्भश्चापूर्वाद् उक्तः स श्रेणिपरमकार्यस्य मोहस्योमशमस्य क्षयस्य वा विवक्षया अन्यथा आ तुर्यादपि गुणात्छ, कार्मग्रन्थिकमतं द्विश्रेण्या रोहगमङ्गीकृत्यैवान्तदेहिना मुपशमश्रेणेः पाते सप्तमगुणेऽवस्थितिरित्युदितं ७, अष्टमे गुणे शुक्लध्यानमादिमं अन्यत्र त्वप्रमत्ते ८, ध्यातुः स्वरूपं च ध्यानशतकादन्यथैव ९ ॥ यद्यपि मुद्रितपूर्वमेतत् तथापि सत्रुटिकं बहुवेतनं निश्छायं चेति पुनर्मुद्रणायासोऽस्याः संस्थायाः, शोधनीयं च धीधनैः प्रमादस्खलितजातं शोधकमुद्रयित्रविधाय कृपां तयोरिति प्रार्थयते श्री श्रमणसङ्घोषा स्तिपर आनन्दः राज्यनगरे १९७२ ज्येष्ठ कृष्णपg. Jain Education International For Private & Personal Use Only ६ ४६ ४६ ४६४ 36 1938 1938 138६९६ www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 78