Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
२६४
• बुद्धस्य निर्दयताद्योतनम् • द्वात्रिंशिका-४/१५ शिकायां (द्वा. ३०/७) दर्शयिष्यामः प्रवचनसारोद्धारादिसंवादेन ।
किञ्च मज्झिमनिकाये सुगतेन → अहं भिक्खवे ! मारं पापिमन्तं एतदेवावोचं- 'जानामि खो ताहं पापिम ! मा त्वं मञ्जित्थो- 'न में जानाती'ति । मारो त्वमसि पापिम ! - (म.नि.ब्रह्मनैमन्त्रिणिकसूत्र-१५।९।५०२ पृ.४१०) इत्येवं परस्याऽसभ्यसम्बोधनकरणे कथं महत्त्वं स्यात् ? मज्झिमनिकाये एव → अहं ब्रह्मे ! नेव ते समसमो अभिज्ञाय, कुतो नीचेय्यं ? अथ खो अहमेव तया भिय्यो ( (म.नि. १।५।९।५०४) इत्येवं ब्रह्मणः पुरतः सुगतस्यात्मोत्कर्षदर्शिकोक्तिरपि तन्महत्त्वं व्यवच्छिनत्ति । एवमेव मिथिलावास्तव्यं ब्रह्मायुनामकं ब्राह्मणं प्रति सुगतस्य → ते मयि चित्तं पसन्नं (म.नि. २।५।११३९४) इति मज्झिमनिकायदर्शिता उक्तिः, → सो भुत्तावी अनुमोदति - (म.नि.२ । ५।१।३८७ पृ.३४७) इत्येवं मज्झिमनिकायदर्शिता च भोजनानुमोदनोक्तिः तस्य रागभावं दर्शयतः । भद्रालिप्रभृतिकं प्रति तथागतस्य क्रोधोऽपि मज्झिमनिकाये (म.नि. २।२।५।१३६) व्यक्त एवेति रागद्वेषादिग्रस्तस्य कुतो महत्त्वं स्यात् ? गले पादुकान्यायेन सुगतस्याऽमहत्त्वमेवेत्यर्थः । अतो वीतरागस्य वीतद्वेषस्य वीतमोहस्य जिनेश्वरस्यैव महत्त्वमभ्युपगन्तुमर्हति ।
किञ्च तथागतोपसम्पज्जिघृक्षुरपि → न खो भिक्खु ! तथागता अपरिपुण्णपत्तचीवरं उपसम्पादेन्ति (म.निकाय. ३।४।१०।३७०) इत्येवं सुगतोक्तः सन् पात्र-चीवरादिगवेषणपरायणः पुक्कुसातिः गवा व्यापादित इति मज्झिमनिकाये दर्शितमिति प्रव्रज्योचितपात्र-चीवरादिवितरणकारितथाविधदेवसान्निध्यविरहात् सुगतस्य कथं महत्त्वम् ? तीर्थकृतः सकाशे तु केवलज्ञानलाभोत्तरमवश्यं जघन्येनाऽपि कोटिसङ्ख्याः . सुराः सदैव पर्युपासनपरा वर्तन्ते । तदुक्तं वीतरागस्तोत्रे → जघन्यतः कोटिसङ्ख्याः त्वां सेवन्ते सुरासुराः - (वी.स्तो. ४/१४) ।
किञ्च → सचे त्वं न ब्याकरिस्ससि, अञ्जन वा अझं पटिचरिस्ससि, तुण्ही वा भविस्ससि, पक्कमिस्ससि वा एत्थेव ते सत्तधा मुद्धा फलिस्सति - (दी.नि. १।३।३।२७०, पृ.८२) इत्येवं दीघनिकाये भापनद्वारा धर्मग्राहयित्रा सुगतेन स्वप्रश्नोत्तराऽदाने निर्दय-वज्रपाणियक्षसहायतः अम्बष्टस्य सप्तधा शिरःस्फेटनमुक्तं ततोऽपि तस्य दयालुत्वं व्याहन्यते इति कुतः तत्र महत्त्वसम्भावना ? जिनेश्वरास्तु करुणोपेतचेतस्कतया स्वापकारपरायणानपि गोशालकादीन् सम्यग्दर्शनादिदानेनोपकुर्वन्तीति तेषामेव महत्त्वं सिध्यति ।
यत्तु मज्झिमनिकाये → 'को पन सो, उदायि, सब्बञ्जू सब्बदस्सावी अपरिसेसं आणदस्सनं पटिजानमानो 'चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपट्टित'न्ति, यो तया पुब्बन्तं आरम्भ पऽहं पुट्ठो समानो अजेनजं पटिचरि, बहिद्धा कथं अपनामेसि कोपञ्च दोसञ्च अप्पच्चयञ्च पात्वाकासी'ति ? 'निग्गंठो, भन्ते, नाटपुत्तो'त्ति (म.नि.२।३।२७१/पृ.२३२चुल्लसकुलुदायिसुत्त) श्रीमहावीरस्य ज्ञातपुत्रस्य कोपादिग्रस्तत्वमुक्तं तत्तु महामृषावादित्वमेव मायापुत्रीयाणामुपलक्षयतीति न किञ्चिदेतत् । शूलपाणियक्ष-चण्डकौशिकसर्प-सङ्गमसुराधमादिष्वपि महोपसर्गकारिषु छद्मस्थदशायामपि निरवधिनिरुपाधिककरुणासमभिव्याप्तचेतसः सतः श्रीमहावीरस्य तीर्थकरस्य सर्वज्ञदशायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478