Book Title: Dwatrinshada Dwatrinshika Prakran Part 1
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 451
________________ • 'असत्ये वर्त्मनि स्थित्वा...' न्यायेनोपधिप्रयोगः • द्वात्रिंशिका - ४ / १९ ""अप्पडिबुज्झमाणेसु य कम्मपरिणइए विहेज्जा जहासत्ति तदुवगरणं तओ अणुण्णाए पडिवज्जेज्जा' धम्मं" (पंचसूत्र - ३) । अथ नाऽनुजानीतस्तदा 'अणुवहे चेव उवहिजुत्ते सिया' (पंचसूत्र - ३) 'अल्पायुरहमित्यादिकां अजुग्गा सुद्धधम्मस्स । जुग्गं च एअं पोअभूअं भवसमुद्दे । जुत्तं सकज्जे निउंजिउं संवरट्ठइअछिद्दं नाणकण्णधारं तवपवणजवणं । खणे दुल्लहे सव्वकज्जोवमाईए सिद्धिसाहगधम्मसाहगत्तेण । उवादेआ य एसा जीवाणं, जं न इमीए जम्मो, न जरा न मरणं, न इट्ठविओगो, नाणिट्ठसंपओगो, न खुहा, न पिवासा, न अण्णो कोइ दोसो, सव्वहा अपरतंतं जीवावत्थाणं असुभरागाइरहिअं संतं सिवं अव्वाबाह ति ।। विवरीओ अ संसारो इमीए अणवट्ठिअसहावो । इत्थ खलु सुही वि असुही, संतमसंतं, सुविणु वा सव्वमालमालं ति । ता अलमित्थ पडिबंधेणं । करेह मे अणुग्गहं । उज्जमह एअं वुच्छिंदित्तए । अहं पितुम्हाणुमईए साहेमि एअं । निव्विण्णो जम्ममरणेहिं । समिज्झइ अ मे समीहिअं गुरुपभावेणं ← (पं.सू. ३) इत्येवमुपवर्णितः । एवमप्यप्रतिबुध्यमानेषु च कर्मपरिणत्या विदध्याद् यथाशक्ति तदुपकरणं = तन्निर्वाहसाधनं ततश्च तदनुज्ञया प्रतिपद्येत दीक्षाधर्ममित्याशयेन भगवान् पञ्चसूत्रकारो यदाह तदेवावेदयति ग्रन्थकार:- 'अप्पडिबुज्झमाणेसु' इत्यादिकं । भावितार्थमेवैतत् । साम्प्रतमुपलभ्यमानपुस्तकेषु अबुज्झमाणेसु अ कम्मपरिणईए विहिज्जा जहासत्तिं तदुपकरणं आओवायसुद्धं समईए । कयण्णुआ खु एसा । करुणा धम्मप्पाणजणणी जणम्मि । तओ अणुण्णाए पडिवज्जिज्ज धम्मं ← ( पं. सू.अ. ३) इत्येवं पाठ उपलभ्यत इति ध्येयम् । २७८ तदुक्तं धर्मबिन्दी अपि → यथाशक्ति सौविहित्यापादनम् ← (ध. बिं. ४ / ३० ) इति । तद्वृत्तिश्चैवम् → यथाशक्ति यस्य यावती शक्तिः शतसहस्रादिप्रमाणनिर्वाहहेतुद्रव्यादिसमर्पणरूपा तया सौविहित्यस्य सौस्थ्यस्य आपादनं = विधानम्; येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति, तस्य निर्वाहोपायस्य करणमिति भावः । एवं कृते कृतज्ञता कृता भवति, करुणा च मार्गप्रभावनाबीजम्, ततस्तेनानुज्ञातः प्रव्रजेदिति । अथ एवमपि पित्रादिः नानुजानीत प्रव्रज्यार्थं तदा हेतु स्वरूपाऽनुबन्धशुद्धियुतं पित्रुद्वेगपरिहारमार्ग त्यक्त्वा स्वरूपतोऽशुद्धमपि हेत्वनुबन्धाभ्यां शुद्धं पितृखेदपरिहारमार्गं 'असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति न्यायेनाऽवलम्ब्य भावतो मायारहितः सन् द्रव्यतः 'अल्पायुरहमित्यादिकां मायां कुर्यात्, यतः धर्माराधनं खलु हितं दुर्लभञ्च जीवानामित्याशयेन भगवान् पञ्चसूत्रकार आह- 'अणुवहे चेव उवहिजुत्ते सिया' इति । उपधिपदेन माया बोध्या । न चैवमधर्मः, परमार्थतस्तस्या अमाપ્રયત્ન કરવા છતાં કર્મપરિણતિની વિચિત્રતાના લીધે તેઓ સમજે નહિ, સંમતિ આપે નહિ તો યથાશક્તિ તેમના જીવનનિર્વાહ માટેના સાધનની વ્યવસ્થા કરી તેમની સંમતિપૂર્વક દીક્ષાને સ્વીકારવી. તેમ છતાં પણ જો તેઓ ૨જા ન આપે તો અંતરથી નિષ્કપટ રહી ‘હું અલ્પ આયુષ્યવાળો છું- એમ જોષી કહે છે. અથવા તેવું મેં સ્વપ્ર જોયું છે. માટે હવે મને દીક્ષાની રજા આપો' આ પ્રમાણે બહારથી માયા કરવી = १. अप्रतिबुध्यमानयोश्च कर्मपरिणत्या विदध्याद्यथासक्ति तदुपकरणं, ततोऽनुज्ञाते प्रतिपद्येत धर्मम् । २. हस्तादर्शे 'वज्जेज्ज' इति पाठः । ३. अनुपधश्चैव उपधियुक्तः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478