Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 279
________________ १२६ ७ - दृष्टांतद्वारम् । सङ्काश-दृष्टांतः । [ गाथा-६४ " शेष-धनम् = देव-सत्कमेव ।" " इति यावजीवा-ऽभिग्रहा-ऽऽत्मकं प्रायश्चित्तं प्रतिपन्नम् ॥६४॥ सङ्काश-श्रावका-ऽऽदिरिव= धर्मा-र्थम् ऋद्धय-उर्जनम्-वित्तोपा-ऽर्जनम्, उपेत्याऽपि अङ्गीकृत्याऽपि-हि-निश्चितम् कुर्वन्= शुद्धा-ऽऽलम्बने यः पक्ष-पातः, तत्र- निरतः इति-हेतोःगुण-निधिः =गुण-निधानम् इष्यते ॥६७॥ सङ्काश-श्रावको हि प्रमादात् भक्षित-चैत्य-द्रव्यः निबद्ध-लाभा-ऽन्तराया-ऽऽदिक्लिष्ट-कर्माचिरम्- पर्यटित-दुर-ऽन्त-संसार-कान्तारः-अन-ऽन्त-काला-ल्लब्ध-मनुष्य-भावः दुर्गत-नरशिरःशेखर-रूपः पार-गतसमीपोपलब्ध-स्वकीय-पूर्व-भव-वृत्ता-ऽन्तः पार-गतोपदेशतः दुर्गतत्वा-ऽऽदि-निबन्धन-कर्म-क्षपणाय "यदऽहम् उपार्जयिष्यामि द्रव्यम्, तद् ग्रासा-ऽऽच्छादन-वर्जम् सर्वम् जिना-ऽऽयतना-ऽऽदिषु नियोक्ष्ये ।" इत्य-ऽभिग्रहवान्,तथा प्रवर्तते स्म । कालेन च निर्वाणमऽवाप्तवान् । इति" | "अथ, एतद् इत्थम् सङ्काशस्यैव युक्तम्, तथैव तत्-कर्म-क्षयोपपत्तेः, न पुनरऽन्यस्य, इति आदि-ग्रहणमऽ-फलम्, अन्यथा, “शुद्ध-ऽऽगमैर्यथा-लाभम्"- इत्या-ऽऽद्य-ऽभिधानाऽनुपपत्तेः, इति चेत् ?" "न, व्युत्पन्ना-ऽ-व्युत्पन्ना-ऽऽशय-विशेष-भेदेन- अन्यस्याऽपि आदिना ग्रहणौचित्यात् अन्यथा, "सुच्चइ दुग्गय-नारी०" इत्या-ऽदि-वचन-व्याधाता-ऽऽपत्तेः । न हि तया यथा लाभम्, न्यायोपात्त-वित्तेन वा तानि गृहीतानि । तथा चैत्य-सम्बन्धतया ग्रामा-ऽऽदि-प्रतिपादना-ऽनुपपत्तेश्च, दृश्यते च तत् प्रतिपादनं कल्प-भाष्या-5ऽदौ, :चोएइ चेइयाणं + रूप्प-सु-वण्णा-ऽऽइ-गाम गो-वाणं । लग्गंतस्स हु* मुणिणो ति-गरण-xसुद्धी कहं णु भवे ? ॥ १५६९ ॥ %भण्णए एत्थ विभासा, जो एआई सयं विमग्गिजे । @ण हु तस्स हुज सुद्धी अह कोइ हरेज एआई.॥१५७० ॥ 'सव्व-त्थामेण तहिं संघेणं होइ लगियचं तु।। स-चरित्ता-ऽ-चरित्तीणं एवं सबेसि कजं तु ॥ १५७२ ॥ "शुद्ध-ऽऽगमैर्यथा-लाभम्" इत्या-ऽऽदि तु न स्वयं पुष्प-त्रोटन-निषेधन-परम्, किन्तु “पूजा-कालोपस्थिते मालिके दर्शन-प्रभावना-हेतोः “वणिक्कला न प्रयोक्तव्या ।" इत्य-ऽस्याऽर्थस्य ख्यापन-परम् । इत्य-ऽ-दोषः, इति ।" श्री-मन्तो-यशोविजय-उपाध्याय-पादाः-प्रतिमा शतके (मुद्रिते पृ० १५७-१५८) + खित्त-हिरण्णे य । * य जइणो । सोही । द्र० स० गा० १८ । % भण्णइ इत्थ । @तस्स न होइ विसोही । द्र० स० गा० १९ । 1 सर्व-स्थामेन तत्र सङ्घन भवति प्रयतनीयं तु | सचारित्रा-5-चारित्राणामेतत्सर्वेषां कर्तव्यं तु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326