Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 281
________________ १२७ * % ७ - दृष्टांतद्वारम् । सङ्काश - दृष्टांतः । अथ, तत्- 'फलमाऽऽह, :सुह - भाव - पवित्तीए संपत्ती, ऽभिग्गहम्मि णिच्चलया । चेइय-हर-कारावण, तत्थ, सया -ऽऽभोग परिसुद्धी ॥६५॥ * 66 Jain Education International 44 "" * तस्यैव महाऽऽत्मनः गृहीत - महा - ऽभिग्रहस्य 66 66 46 " 66 "" 64 16 46 66 66 सुह- भाव०" इति व्याख्या, , " " शुभ-भाव-प्रवृत्तितः= अतीत- चैत्य- द्रव्य-विवृत्सा - वशात्, उल्लसद् - विशिष्टा ऽऽशयोदयाच्च लाभा-ऽन्तराय-क्षयोपशमः । सदा ऽऽभोगः = शास्त्र - पर - तन्त्रो विमर्शः, तत्-पूर्वम् भूम्या-ऽऽदेः समन्तात् शोधनम् । यद् वा " तत्र = चैत्य विधापने निषीदना ऽऽदौ क्रियमाणेऽपि * 66 (सदा) = नित्यम् 1. [तस्याऽभिग्रहस्य फलम् । } तस्माच्च सम्पत्तिः = प्रभूततर - विभूति - सम्प्राप्तिः । तस्यां सत्यामऽपि अभिग्रहे निश्चलता तत्र सदा - SS - भोग- परिशुद्धिः [ श्राद्ध-दिन- कृत्य-गाथा १२२/ चैत्य-विधापने [ गाथा-६५ दृढता अतः, “तस्य न अधिक- तद्- द्रव्य-विषये स्वप्नाऽन्तरेऽपि आदातु - कामिता ।" इत्य-ऽर्थः । ततः क्रमेण तस्यामैव नगर्याम् तेन चैत्यं विहितम् । तस्यैवम् डे० 1 + ० द्रव्य-दित्सा | x ० मनो मे । = नाऽस्ति । डे० प्रतौ । @ क्रियमाणोऽपि । मु० = निज नियमें For Private & Personal Use Only प्रभूत प्रभूततर ० । श्राद्ध- दिन- कृत्ये । ऽप्युपभोक्तु कामिता मे० । www.jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326