Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan
View full book text
________________
१२८
७ - दृष्टांतद्वारम् । सङ्काश-दृष्टांतः ।
[गाथा-६६ " भोगः (०ग-परिशुद्धिः) 'आशातना-परिहारः," इत्य-ऽर्थः + अत्र, चैत्य-विधापन-विधिः आशातना च ___ पञ्चाशक -षोडशा-ऽऽदिभ्यो बोध्या ॥६५।। " अत,
“ उपसंहारमाऽऽह, :इय सो महा-ऽणुभावो, सब्वत्थ ऽवि अ-विहि-भाव-चाएणं । चरिऊं विशुद्ध-धम्मं, अ-क्खलिआ--ऽऽराहगो जाओ ॥६६॥
[श्राद्ध-दिन-कृत्ये गाथा-१२५] " इय सो महा०" इति, व्याख्या" इति = एवम् उक्त-नित्या, " सः सङ्काश-जीवः, "महा-ऽनुभावः =वर्धमान-सद-ऽध्यवसाय-विशेषात्
समुद्घाटित-पुण्य-प्रभावः, " “उद्- 'वर्तना-ऽऽदिना- पुण्य-प्रकृतेरुपचयः, " अपवर्तना-ऽऽदिना" पाप-प्रकृतेरऽपचयश्च ।" इति-भावः " सर्व-धम-कृत्येषु= " अ-विधि-भाव-त्यागेन=अनुचित-प्रवृत्ति-रोधेन “ वि-सुद्ध-धम्मं श्रुत-"चारित्र-लक्षणम्, आराध्य, " अ-स्खलिता-ऽऽराधकः= निर्वाण-साधको जातः, " "तद्-धिता-ऽनुष्ठान-कारी ।" इत्य-ऽर्थः ॥६६॥
2. [सप्तमे पञ्चाशके । 3. [षष्ठे षोडशके । । 1. [उद्-वर्तना (करणम्) अध्यवसाय-विशेषः, येन कर्म-स्थिति-रसा-ऽऽदीनां वृद्धिः ।] 2. [अपवर्तना (करणम्-अध्यवसाय-विशेषः, येन कर्मस्थिति-रसा-ऽऽदीना हानिः ।। x निरोधेन स्व-धनमऽपि व्ययीकृत्य, विशुद्ध ० डे० । % ० शुद्ध० छा० @ जातः, “अ-मृता-ऽनुष्ठान-कारी ।" इत्य-ऽर्थः । डे०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326