Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan
View full book text
________________
१३२
७ - दृष्टांतद्वारम् । कर्मसार-पुण्यसार-दृष्टांतौ । [गाथा-६७
" ज्ञानी प्राऽऽह, :- “चन्द्र-पुरे- जिन-दत्त-जिन-दास-श्रेठिनौ, परमा-ऽऽर्हतावऽभूताम् । “ अन्यदा, तत्रत्य-श्रावकैः सम्भूय, ज्ञान-द्रव्यं साधारण-द्रव्यं च तयोः उत्तमत्त्वात् अर्पितं रक्षायै । " अन्येयुः, आयेन स्व-पुस्तिकायामऽतिविलोक्यमानलेख्यकेन मास-देयतया द्रम्मान् निर्णीय, पार्श्वे तु अपरद्रव्या-5-भावात् “इदमऽपि ज्ञान-द्रव्यमेव ।" इति-विचिन्त्य, ज्ञान-द्रव्यात् द्रा-दश-द्रम्माः लेखकस्याऽर्पिताः । “ द्वितीयेन तु “साधारण-द्रव्यम् सप्त-क्षेत्री-योग्यत्वेन श्राद्धानामऽपि योग्यम् ।" इति विमृश्य, साधारण-द्रव्याद् द्वा-दश-द्रम्माः स्व-गृह-गाढ-प्रयोजने अन्य-द्रव्या-ऽ-भावात् व्ययिताः । “ ततो मृत्वा, दुष्कर्मणा प्रथम-नरकं गतौ । " ततः, देव-द्रव्य-भक्षक-सागर-श्रेष्ठिवत्- सर्वत्र- एकेन्द्रियद्वि-त्रि-चतुः-पञ्चेन्द्रिय-तिर्यक्षु च द्वा-दश-सहस्र-वारान् भूयस्तर-दुःखमऽनुभूय, क्षीण-दुष्कर्माणौ युवां जातौ । पूर्व-कर्मणा अस्मिन् भवेऽपि द्वा-दश-कोटिर्गमिता ।" " एवम् तद्-वचः श्रुत्वा, द्वाभ्यां श्राद्ध-धर्मं प्रतिपद्य, प्रायश्चित्त-पदे “सहस्त्र-गुणा द्वादश-द्रम्माः व्यापारा-ऽऽदौयावत् उत्पत्स्यते, तावत् ते ज्ञान-साधारण-पद एव अर्पणीयाः, ततः परम् उत्पन्नं धनम् स्व-निश्रितं कार्यम् ।" इति नियमो जगृहे । " ततः, द्वावऽपि प्राक्-कर्म-क्षयात् *धन-वृद्धिं प्राप्य, तन्मध्यात उभय-पदे सहस्रगुणं देयं समर्प्य च, क्रमात द्वा-दश-कोटि-भाजावऽभूताम् ।
2. [अति विलोक्यमानं लेख्यकं येन, सः तेन सह.] ६७ । 3. [सागर-श्रेष्ठि-कथाऽत्रैव २४ गाथा-वृत्ती । श्राद्ध-दिन-कृत्य-श्राद्ध-विधि-प्रभृतिषु प्रसिद्धैव ।] * मिलितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/7b75999894a173538f9fc0be50e139c3059e8795d04e148d7c955c55d09aade4.jpg)
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326