Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan
View full book text
________________
१३७
[गाथा-७०-७१
वृत्तिकारप्रशस्तिः "तव गण०" इति, व्याख्या सुगमा ७०॥ "गंथ-ऽतर०" इति ॥७१॥ ३. [ तपा-गण-गगन-दिवा-कर-मान-विजय-सूरि-राज्येभानु-विजय-बुध-सेवक वाचक-लावण्य विजयेनभव्य जन-बोधना-ऽर्थम्- ग्रन्था-ऽन्तर-गाथाभिः
एषा द्रव्य-सप्ततिका समर्थिता । मङ्गल-मालां करोतु नित्यम् ।। ७० ।। ७१ ॥] ॥ इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता ॥
+ अथ, वृत्ति-कार-प्रशस्तिः , :'वेद४-वेद४-ऽर्षि७ -चन्द्रे१ -ऽब्दे१, ईषस्य सित-पक्षतौ । विवक्रे तत्र वृत्तिश्च लावण्या-ऽऽह्व-वाचकैः ॥१॥ यावन्-मही-मृगा-ऽक्षीयं धत्ते वारि-धि-मेखलाम् । वाच्यमाना बुधैर्जीयात् स-वृत्तिव्य-सप्ततिका ॥२॥ तर्का-ऽऽदि-शास्त्र-निपुणैर्वैराग्या-ऽमृत-सागरैः । शोधितेयं श्रिये श्रीमद्-विद्या-विजय-कोविदः ॥३॥
॥ इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता ॥
ग्रन्था-ऽग्रम्- ९०० ॥
1. [विक्रम संवत्] १७४४. । 2. आसो सुदि । 3. विद्या-विजय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/9cd50d5940bd08141cd4209764e73d7a650c343e6c97628f3f9aabb7e8c5b791.jpg)
Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326