________________
१३७
[गाथा-७०-७१
वृत्तिकारप्रशस्तिः "तव गण०" इति, व्याख्या सुगमा ७०॥ "गंथ-ऽतर०" इति ॥७१॥ ३. [ तपा-गण-गगन-दिवा-कर-मान-विजय-सूरि-राज्येभानु-विजय-बुध-सेवक वाचक-लावण्य विजयेनभव्य जन-बोधना-ऽर्थम्- ग्रन्था-ऽन्तर-गाथाभिः
एषा द्रव्य-सप्ततिका समर्थिता । मङ्गल-मालां करोतु नित्यम् ।। ७० ।। ७१ ॥] ॥ इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता ॥
+ अथ, वृत्ति-कार-प्रशस्तिः , :'वेद४-वेद४-ऽर्षि७ -चन्द्रे१ -ऽब्दे१, ईषस्य सित-पक्षतौ । विवक्रे तत्र वृत्तिश्च लावण्या-ऽऽह्व-वाचकैः ॥१॥ यावन्-मही-मृगा-ऽक्षीयं धत्ते वारि-धि-मेखलाम् । वाच्यमाना बुधैर्जीयात् स-वृत्तिव्य-सप्ततिका ॥२॥ तर्का-ऽऽदि-शास्त्र-निपुणैर्वैराग्या-ऽमृत-सागरैः । शोधितेयं श्रिये श्रीमद्-विद्या-विजय-कोविदः ॥३॥
॥ इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता ॥
ग्रन्था-ऽग्रम्- ९०० ॥
1. [विक्रम संवत्] १७४४. । 2. आसो सुदि । 3. विद्या-विजय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org