Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan
View full book text
________________
१३३
*
X
७ - दृष्टांतद्वारम् । महाकालादि-दृष्टांतः ।
[ गाथा - ६७
ततः, महेभ्यौ तौ सु-श्रावकतया - सम्यग् - ज्ञान- साधारणद्रव्य-रक्षा- तदुत्सर्पणा - SS दिना श्राद्ध - धर्ममाऽऽराध्य, प्रव्रज्य च, सिद्धौ ।” इति ।
44
Jain Education International
अथ,
"देव - गुरु- द्रव्य - विनाशे महा-काल-दृष्टा-ऽन्तः, :
7 यथा अतीतोत्सर्पण्यास्तुर्या - ssरके श्री - सम्प्रत्य' -ऽर्हद्- बारके श्री - पुरे नगरे शान्तनो नृ-पती राज्यं चकार । तस्य राज्ञी सु-शीला ।
तया अन्यदा चत्वारः पुत्राः क्रमेण - नील- महा - नीलकाल- महा-काल-नामानोऽजनिषत ।
"
" ततः,
क्रमेण
64
१. नील- जन्मनि गज- सैन्यं रोगो* पद्रवेण मृतम्,
“ २. महा - नील - जन्मनि - हय - सैन्यं मृतम्',
44
३. काल-जन्मनि- अग्न्याऽऽद्युपद्रवेण सर्वा ऋद्धिर्विनष्टा,
(4
४. महा-कालजन्मनि - काला - ऽन्तरे - शत्रुभिः सम्भूय, राज्यं गृहीतम् ।
4 [श्री - सम्प्रति-जिन :- श्री - प्रवचन - सारोद्धार- [ द्वा-७ गा०, १९२]
निर्देशानुसारेण - एतद्-भरत- -क्षेत्रीया ऽतीत चतुर्विशिकायाः चतुर्विंशतितमस्तीर्थ-कृदासीत् । ] ।
5 [ "श्री - सिद्धा - S-चल-महा-तीर्थम्" इति प्रकरण सङ्गतिरऽनुमीयतेऽत्र ॥] ।
%
ततः, राज्य-भ्रष्टः स- स्त्री- पुत्रः शान्तनः क्रमेणाऽटन्सु-राष्ट्रायाम् शत्रुञ्जयी - नद्या - SSसन्न - पर्वते' स्थितिं कृत्वा " बहु- कालं निरऽगमत् । तदानीम् पुत्रा अपि आखेटकाऽऽदि-व्यसनोद्यताः दुष्ट-कुष्टा ऽऽद्या -ऽऽमयाऽर्दिता जाताः । ततः, नृपतिर्दुखाऽऽतुरः झम्पा - पातेन मरणाऽर्थम् पर्वतमाऽऽरुरोह |
LL
रोगा - SS दिना-विनष्टम् मे० । + विनष्टम् डे० । % कृतवान् डे० ।
० कालोऽतीतः छा० ।
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6e00658293ebb1aa0d5ece5fa135fcc195fe8e232e7858f0fc933c0826cc2760.jpg)
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326