Book Title: Dravya Saptatika
Author(s): Lavanyasuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 295
________________ १३४ ७ - दृष्टांतद्वारम् । महाकालादि- दृष्टांतः । [ गाथा - ६७ 'तत्र - सम्प्रत्य - ऽर्हच् - चैत्यं दृष्ट्वा, आगन्तुक - भव-शम्बलाऽर्थम् जिनान् आगमोक्त - विधिना अपुपूजत् । Jain Education International 44 अत्राऽवसरे तत्राऽऽगतेन तस्य पूजा-विधि - कौशल्यं दृष्ट्वा, विस्मितेन धरणेन्द्रेण बहिर्निगतः सन् पृष्टो नृपः स्वाऽभिप्रायं कथयति स्म । 44 ततः, धरणेन्द्रः बाल-मृत्युं निवार्य, तत्पुत्र-पूर्व-भव-वृत्ताऽन्तम् राज्ञेऽचीकथत् । 64 46 "" पूर्व-भवे - १ - प्रथम - पुत्रेण चौर - जातीयेन तीर्थ-यात्रा - ऽर्थं गच्छन् सङ्घो लुण्टितः, साधुश्च हतः, 66 २-द्वितीय पुत्रेण क्षत्रिय जातीयेन स्व- स्त्री - हत्या कृता, 66 ३- तृतीयेन वणिक्-पुत्रेण तत्त्व - निन्दा कृता । " ४- चतुर्थेन च द्वि-ज-पुत्रेण देव-द्रव्यं गुरु-द्रव्यं च चोरितम् । ततः, दुर्गतौ बहून् भवान् भ्रान्त्वा, अ-काम-निर्जरया किञ्चित् क्षिप्त-कर्माणः, क्रमेण चत्वारोऽपि जीवाः त्वत्-पुत्रा जाताः । अवशिष्ट - कर्मोदयाच्च इदं पाप - फलं लब्धवन्तः, तत् प्रसङ्गतः त्वयाऽपि प्राप्तं च । अतः, स - पुत्रस्त्वम् एतत्तीर्थ सेवां कुरु, एतज् जलेन स्नात्वा, चैत्यानि प्रत्य - ऽहं पूजय, पिण्ड-स्था - SS दि- ध्यान - परायणो भव, सु-साधून् यथा-शक्ति भक्त्या प्रतिलाभय । "L " श्रृणु भो ! नरेन्द्र ! " 44 एवमाऽऽदि-प्रकारेण तत्त्व-त्रया -ऽऽराधनेन दुष्कर्म-क्षयं कृत्वा, षण्--मास - Sन्ते पुना राज्यं प्राप्स्यसि । तदा, साधर्मिकत्वात् सहायं दास्यामि ।” इत्युक्त्वा, स्व-स्थानं धरणेन्द्रो जगाम । 6. [ तत्र - श्री सिद्धा-S-चल-गिरौ ॥] 7. [ पाप- युक्ता ऽऽत्म-संसर्गात् - तत् फलं किमऽपि संसर्ग्यऽपि प्राप्नोति ॥] 8. [पिण्डस्थं हि ध्यानम् = धर्म ध्यानस्य पिण्ड स्थ-पद-स्थ-रूपस्थ-रूपाऽतीत रूपा भेदचतुष्का-ऽन्तर्गतं हि प्रथमं समऽस्ति । पिण्डे - देहे कमला -ऽऽदि स्व-रूप-चिन्तनेन तत्प्रदेशेषु ध्यान-रुपेण तिष्ठति, यत्, तत्-पिण्ड- स्थम् । विशेषतः ध्यान - शतक - ध्यानचतुष्पदी श्री हैम योग शास्त्र- ज्ञानाऽर्णवा ऽऽदिषु समीक्षणीयम् ।] । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326