________________
१३४
७ - दृष्टांतद्वारम् । महाकालादि- दृष्टांतः ।
[ गाथा - ६७
'तत्र - सम्प्रत्य - ऽर्हच् - चैत्यं दृष्ट्वा, आगन्तुक - भव-शम्बलाऽर्थम् जिनान् आगमोक्त - विधिना अपुपूजत् ।
Jain Education International
44
अत्राऽवसरे तत्राऽऽगतेन तस्य पूजा-विधि - कौशल्यं दृष्ट्वा, विस्मितेन धरणेन्द्रेण बहिर्निगतः सन् पृष्टो नृपः स्वाऽभिप्रायं कथयति स्म ।
44
ततः, धरणेन्द्रः बाल-मृत्युं निवार्य, तत्पुत्र-पूर्व-भव-वृत्ताऽन्तम् राज्ञेऽचीकथत् ।
64
46
""
पूर्व-भवे - १ - प्रथम - पुत्रेण चौर - जातीयेन तीर्थ-यात्रा - ऽर्थं गच्छन् सङ्घो लुण्टितः, साधुश्च हतः,
66
२-द्वितीय पुत्रेण क्षत्रिय जातीयेन स्व- स्त्री - हत्या कृता,
66
३- तृतीयेन वणिक्-पुत्रेण तत्त्व - निन्दा कृता ।
"
४- चतुर्थेन च द्वि-ज-पुत्रेण देव-द्रव्यं गुरु-द्रव्यं च चोरितम् । ततः, दुर्गतौ बहून् भवान् भ्रान्त्वा, अ-काम-निर्जरया किञ्चित् क्षिप्त-कर्माणः, क्रमेण चत्वारोऽपि जीवाः त्वत्-पुत्रा जाताः । अवशिष्ट - कर्मोदयाच्च इदं पाप - फलं लब्धवन्तः, तत् प्रसङ्गतः त्वयाऽपि प्राप्तं च । अतः, स - पुत्रस्त्वम् एतत्तीर्थ सेवां कुरु, एतज् जलेन स्नात्वा, चैत्यानि प्रत्य - ऽहं पूजय, पिण्ड-स्था - SS दि- ध्यान - परायणो भव,
सु-साधून् यथा-शक्ति भक्त्या प्रतिलाभय ।
"L
" श्रृणु भो ! नरेन्द्र !
"
44
एवमाऽऽदि-प्रकारेण तत्त्व-त्रया -ऽऽराधनेन दुष्कर्म-क्षयं कृत्वा, षण्--मास - Sन्ते पुना राज्यं प्राप्स्यसि । तदा, साधर्मिकत्वात् सहायं दास्यामि ।” इत्युक्त्वा, स्व-स्थानं धरणेन्द्रो जगाम ।
6. [ तत्र - श्री सिद्धा-S-चल-गिरौ ॥]
7. [ पाप- युक्ता ऽऽत्म-संसर्गात् - तत् फलं किमऽपि संसर्ग्यऽपि प्राप्नोति ॥]
8. [पिण्डस्थं हि ध्यानम् = धर्म ध्यानस्य पिण्ड स्थ-पद-स्थ-रूपस्थ-रूपाऽतीत रूपा भेदचतुष्का-ऽन्तर्गतं हि प्रथमं समऽस्ति । पिण्डे - देहे कमला -ऽऽदि स्व-रूप-चिन्तनेन तत्प्रदेशेषु ध्यान-रुपेण तिष्ठति, यत्, तत्-पिण्ड- स्थम् । विशेषतः ध्यान - शतक - ध्यानचतुष्पदी श्री हैम योग शास्त्र- ज्ञानाऽर्णवा ऽऽदिषु समीक्षणीयम् ।] ।
For Private & Personal Use Only
www.jainelibrary.org