________________
१३३
*
X
७ - दृष्टांतद्वारम् । महाकालादि-दृष्टांतः ।
[ गाथा - ६७
ततः, महेभ्यौ तौ सु-श्रावकतया - सम्यग् - ज्ञान- साधारणद्रव्य-रक्षा- तदुत्सर्पणा - SS दिना श्राद्ध - धर्ममाऽऽराध्य, प्रव्रज्य च, सिद्धौ ।” इति ।
44
Jain Education International
अथ,
"देव - गुरु- द्रव्य - विनाशे महा-काल-दृष्टा-ऽन्तः, :
7 यथा अतीतोत्सर्पण्यास्तुर्या - ssरके श्री - सम्प्रत्य' -ऽर्हद्- बारके श्री - पुरे नगरे शान्तनो नृ-पती राज्यं चकार । तस्य राज्ञी सु-शीला ।
तया अन्यदा चत्वारः पुत्राः क्रमेण - नील- महा - नीलकाल- महा-काल-नामानोऽजनिषत ।
"
" ततः,
क्रमेण
64
१. नील- जन्मनि गज- सैन्यं रोगो* पद्रवेण मृतम्,
“ २. महा - नील - जन्मनि - हय - सैन्यं मृतम्',
44
३. काल-जन्मनि- अग्न्याऽऽद्युपद्रवेण सर्वा ऋद्धिर्विनष्टा,
(4
४. महा-कालजन्मनि - काला - ऽन्तरे - शत्रुभिः सम्भूय, राज्यं गृहीतम् ।
4 [श्री - सम्प्रति-जिन :- श्री - प्रवचन - सारोद्धार- [ द्वा-७ गा०, १९२]
निर्देशानुसारेण - एतद्-भरत- -क्षेत्रीया ऽतीत चतुर्विशिकायाः चतुर्विंशतितमस्तीर्थ-कृदासीत् । ] ।
5 [ "श्री - सिद्धा - S-चल-महा-तीर्थम्" इति प्रकरण सङ्गतिरऽनुमीयतेऽत्र ॥] ।
%
ततः, राज्य-भ्रष्टः स- स्त्री- पुत्रः शान्तनः क्रमेणाऽटन्सु-राष्ट्रायाम् शत्रुञ्जयी - नद्या - SSसन्न - पर्वते' स्थितिं कृत्वा " बहु- कालं निरऽगमत् । तदानीम् पुत्रा अपि आखेटकाऽऽदि-व्यसनोद्यताः दुष्ट-कुष्टा ऽऽद्या -ऽऽमयाऽर्दिता जाताः । ततः, नृपतिर्दुखाऽऽतुरः झम्पा - पातेन मरणाऽर्थम् पर्वतमाऽऽरुरोह |
LL
रोगा - SS दिना-विनष्टम् मे० । + विनष्टम् डे० । % कृतवान् डे० ।
० कालोऽतीतः छा० ।
For Private & Personal Use Only
www.jainelibrary.org