________________
१२७
*
%
७ - दृष्टांतद्वारम् । सङ्काश - दृष्टांतः ।
अथ,
तत्- 'फलमाऽऽह, :सुह - भाव - पवित्तीए संपत्ती, ऽभिग्गहम्मि णिच्चलया । चेइय-हर-कारावण, तत्थ, सया -ऽऽभोग परिसुद्धी ॥६५॥
*
66
Jain Education International
44
""
* तस्यैव महाऽऽत्मनः गृहीत - महा - ऽभिग्रहस्य
66
66
46
"
66
""
64
16
46
66
66
सुह- भाव०" इति व्याख्या,
,
"
"
शुभ-भाव-प्रवृत्तितः=
अतीत- चैत्य- द्रव्य-विवृत्सा - वशात्,
उल्लसद् - विशिष्टा ऽऽशयोदयाच्च लाभा-ऽन्तराय-क्षयोपशमः ।
सदा ऽऽभोगः = शास्त्र - पर - तन्त्रो विमर्शः,
तत्-पूर्वम् भूम्या-ऽऽदेः समन्तात् शोधनम् ।
यद् वा " तत्र = चैत्य विधापने निषीदना ऽऽदौ क्रियमाणेऽपि *
66
(सदा)
=
नित्यम्
1. [तस्याऽभिग्रहस्य फलम् । }
तस्माच्च सम्पत्तिः = प्रभूततर - विभूति - सम्प्राप्तिः ।
तस्यां सत्यामऽपि अभिग्रहे निश्चलता
तत्र
सदा - SS - भोग- परिशुद्धिः
[ श्राद्ध-दिन- कृत्य-गाथा १२२/
चैत्य-विधापने
[ गाथा-६५
दृढता
अतः, “तस्य न अधिक- तद्- द्रव्य-विषये स्वप्नाऽन्तरेऽपि आदातु - कामिता ।" इत्य-ऽर्थः ।
ततः क्रमेण तस्यामैव नगर्याम्
तेन चैत्यं विहितम् ।
तस्यैवम् डे० 1 + ० द्रव्य-दित्सा | x ० मनो मे । = नाऽस्ति । डे० प्रतौ । @ क्रियमाणोऽपि । मु०
= निज नियमें
For Private & Personal Use Only
प्रभूत प्रभूततर ० । श्राद्ध- दिन- कृत्ये । ऽप्युपभोक्तु कामिता मे० ।
www.jainelibrary.org