________________
१२६
७ - दृष्टांतद्वारम् । सङ्काश-दृष्टांतः ।
[ गाथा-६४ " शेष-धनम् = देव-सत्कमेव ।" " इति यावजीवा-ऽभिग्रहा-ऽऽत्मकं प्रायश्चित्तं प्रतिपन्नम्
॥६४॥
सङ्काश-श्रावका-ऽऽदिरिव= धर्मा-र्थम् ऋद्धय-उर्जनम्-वित्तोपा-ऽर्जनम्, उपेत्याऽपि अङ्गीकृत्याऽपि-हि-निश्चितम् कुर्वन्= शुद्धा-ऽऽलम्बने यः पक्ष-पातः, तत्र- निरतः इति-हेतोःगुण-निधिः =गुण-निधानम् इष्यते ॥६७॥ सङ्काश-श्रावको हि प्रमादात् भक्षित-चैत्य-द्रव्यः निबद्ध-लाभा-ऽन्तराया-ऽऽदिक्लिष्ट-कर्माचिरम्- पर्यटित-दुर-ऽन्त-संसार-कान्तारः-अन-ऽन्त-काला-ल्लब्ध-मनुष्य-भावः दुर्गत-नरशिरःशेखर-रूपः पार-गतसमीपोपलब्ध-स्वकीय-पूर्व-भव-वृत्ता-ऽन्तः पार-गतोपदेशतः दुर्गतत्वा-ऽऽदि-निबन्धन-कर्म-क्षपणाय "यदऽहम् उपार्जयिष्यामि द्रव्यम्, तद् ग्रासा-ऽऽच्छादन-वर्जम् सर्वम् जिना-ऽऽयतना-ऽऽदिषु नियोक्ष्ये ।" इत्य-ऽभिग्रहवान्,तथा प्रवर्तते स्म । कालेन च निर्वाणमऽवाप्तवान् । इति" | "अथ, एतद् इत्थम् सङ्काशस्यैव युक्तम्, तथैव तत्-कर्म-क्षयोपपत्तेः, न पुनरऽन्यस्य, इति आदि-ग्रहणमऽ-फलम्, अन्यथा, “शुद्ध-ऽऽगमैर्यथा-लाभम्"- इत्या-ऽऽद्य-ऽभिधानाऽनुपपत्तेः, इति चेत् ?" "न, व्युत्पन्ना-ऽ-व्युत्पन्ना-ऽऽशय-विशेष-भेदेन- अन्यस्याऽपि आदिना ग्रहणौचित्यात् अन्यथा, "सुच्चइ दुग्गय-नारी०" इत्या-ऽदि-वचन-व्याधाता-ऽऽपत्तेः । न हि तया यथा लाभम्, न्यायोपात्त-वित्तेन वा तानि गृहीतानि । तथा चैत्य-सम्बन्धतया ग्रामा-ऽऽदि-प्रतिपादना-ऽनुपपत्तेश्च, दृश्यते च तत् प्रतिपादनं कल्प-भाष्या-5ऽदौ, :चोएइ चेइयाणं + रूप्प-सु-वण्णा-ऽऽइ-गाम गो-वाणं । लग्गंतस्स हु* मुणिणो ति-गरण-xसुद्धी कहं णु भवे ? ॥ १५६९ ॥ %भण्णए एत्थ विभासा, जो एआई सयं विमग्गिजे । @ण हु तस्स हुज सुद्धी अह कोइ हरेज एआई.॥१५७० ॥ 'सव्व-त्थामेण तहिं संघेणं होइ लगियचं तु।। स-चरित्ता-ऽ-चरित्तीणं एवं सबेसि कजं तु ॥ १५७२ ॥ "शुद्ध-ऽऽगमैर्यथा-लाभम्" इत्या-ऽऽदि तु न स्वयं पुष्प-त्रोटन-निषेधन-परम्, किन्तु “पूजा-कालोपस्थिते मालिके दर्शन-प्रभावना-हेतोः “वणिक्कला न प्रयोक्तव्या ।" इत्य-ऽस्याऽर्थस्य ख्यापन-परम् । इत्य-ऽ-दोषः, इति ।" श्री-मन्तो-यशोविजय-उपाध्याय-पादाः-प्रतिमा शतके (मुद्रिते पृ० १५७-१५८) + खित्त-हिरण्णे य । * य जइणो । सोही । द्र० स० गा० १८ ।
% भण्णइ इत्थ । @तस्स न होइ विसोही । द्र० स० गा० १९ । 1 सर्व-स्थामेन तत्र सङ्घन भवति प्रयतनीयं तु |
सचारित्रा-5-चारित्राणामेतत्सर्वेषां कर्तव्यं तु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org