Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री चम्पकमाला - चरित्रम् चतुर्थ- प्रस्तावः अकारि च सिद्धाचलरैवतादिमहातीर्थगमनप्रभुदर्शनसुनमनादि । इत्थं सस्त्रीकः सार्थेशः श्राद्धधर्ममाश्रित्याऽऽर्हच्छासनवर्द्धनतत्परः कृताभिग्रहं यथावत् परिपालयन् प्रान्ते तौ दम्पती समाधिमृत्युना सद्गतिं लेभाते । यतो "भगवदर्हच्चरणकमलसेविनामीदृश्येव गतिर्जायते।'' तस्मात्सर्वैरेव भव्याशयैः शीलरक्षायै प्रयतितव्यम् । एतद्धि सम्यगवितं सत्प्राणिनां चिन्तामणिरिव लौकिकं सर्वं सुखादिकं साधयति, प्रान्ते चाऽजरामरगतिं प्रापयतीति । स्वस्त्यस्तु ।
आजन्मप्रतिपाल्य शीलमनघं सत्यग्रगण्या भवे, ह्यस्मिंश्चम्पकमालिका निरुपमं लेभे यशोनिर्मलम् । तद्वद् यः परिपालयिष्यतितमां शीलं किलाऽखण्डितं, सत्कीत्र्त्याः सदनं भविष्यतितमां मामहामानो हि सः ||४६ ||
व्याख्या - यावज्जीवमनघं निर्दोषं शीलं = सतीत्वं प्रतिपाल्य =संरक्ष्य सतीनां = पतिव्रतानां स्त्रीणामग्रगण्या मुख्या सती, अस्मिन्भवे = जन्मनि सा चम्पकमाला निरुपमम् = निर्नास्त्युपमा यस्य तदनुपमं निर्मलं यशः कीत्तिं लेभे = प्राप्तवती । तद्वद् = चम्पकमालावद् यः = कोऽप्यन्योऽखण्डितं शीलं = ब्रह्मचर्यव्रतं पालयिष्यतितमाम्, स नरो हि निश्चितं मामह्यमानः = लोकैरशेषैः स्तूयमानः सत्कीर्त्त्याः = सुयशसः सदनं भविष्यतितमामिति ।
-
भृशं
श्रीसौधर्म बृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप
श्रीराजेन्द्रजगञ्जयिष्णुचरणाम्भोजद्वयान्ते सदा ।
एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे मुदा, जज्ञे चम्पकमालिकीयचरिते प्रस्तावतुर्योऽनघः ॥
285

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370