Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम्
चरणात्पूर्वोक्तपङ्कपतितहस्तीवाहमभवम् । किं बहुना मणिस्थाने मृदेव हस्ते समायाता । एतन्निखिलं स्वच्छन्दाचरणादेव समजनिष्ट । अतः स्त्री स्यात्पुरुषो वा?, यो वै स्वेच्छाचारी स चैतत् फलभाक् स्यात्। तत्रापि स्त्रियोऽतिशयेन, अतो दुर्मतेर्राशं धिङ् माम् । अथवाऽगतिर्मे भाविनी, अहो यावज्जीवमहमतिदुःखाऽभवम्। हन्त ! मृतिश्चेन्मे साधु । इत्थं भूरिदुःखवार्द्धिवीचिमग्ना मृतिमीहमाना मार्गेऽचेतनीभूयापसैत्। स्वल्पसमये चोत्थाय सुस्थिरा कुम्भिन्यां समतिष्ठत । इतो हरिबलो विचिन्तयति यदेतया सत्रा गृहवासादिसुखाशा दुराशैव, इयं तु मां निर्वर्ण्य कृशानुपतनोत्का प्रतिभाति। अहो! किमत्र मया कार्यम् । देवो मद्व्रतनियमफलतो मे सहायकश्चेद्वरं स्यात् । इत्थं स्वीये हृदि बहुधा व्यचिन्तयत् । सापीत्थं विचारयति स्म - यद् गतपुंसः शुचाऽलम्, निजप्रशंसया नैजैव हानिः अस्माद् यः शुच्यात्स मूढ एव, प्रादायि किलायं मे भर्त्ता दैवेन ! अतोऽमुं विशेषतया निश्चिनुयाम् - यत्कोऽसौ, कास्य जातिः, किं चास्य स्वरूपं, केनादर्शि यदग्रेऽसौ भाग्यवान् स्यात्, यद्वाहमेव मन्दभाग्या पूर्वं किमपि न निरचैषम् । अतः पृष्ट्वामुं निश्चिनुयामेव, यावदित्थं विचारयति बाला तावत्खेऽशरीरा वागभूत्
"
-
अयि कुमारि ! समृद्धिस्पृहा चेत्त्वमेनमेवाङ्गीकुर्वीथाः । युवयोर्महानेवोदयो जातः, एतादृशीं देवगिरमाकर्ण्य निजहृदयजातागद्यमहानन्दमुपलभमाना सस्नेहा सनम्रा मधुरवाचा तमचीकथत् । पूर्वं शुष्ककण्ठा जाताऽतस्तृष्णया तं तोयमयाचत, सोऽपि द्रुतमेव गत्वा रात्रौ पयःस्थानं सङ्गवेष्याम्भः समानीय समपीपयत् । प्रीतौ जायमानायां कष्टसाध्यो विधिः कष्टहेतुर्न प्रतिभाति । अथ
1. समुद्रतरङ्गाः । 2. पत् नो पस आदेश (अद्यतनी) । 3. पृथ्वी । 4. दृष्ट्वा 5. अग्नि - पतनेन नष्ट उत्साहः यस्याः सा ।
322

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370