Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 361
________________ श्री हरिबलधीवर - चरित्रम् सादरं व्यसर्जयत्। अत एव त्वदाह्वानाय मदर्थं मार्गावलोकनाय तव बहुमानाय च निजो यष्टिकाधारको वैद्युतो नाम भृत्यः प्रैषि मया सार्द्धम्, अत इदानीं तेन सह सहर्षो व्रज, तत्र गमनं सुयोग्यमेव । अथ स याष्टिको हरिबलकथनानुसारं सभास्थितान् सर्वानेवमेवाह इत्थं तद्वचांसि सत्यानि मन्यमानाः सदस्या नराः सत्यमेवैतदित्याहुः-कार्यं चैतन्त्र दुष्कार्यं, सर्वमेव सत्यं खलु । महाकैतवी सोऽमात्योऽपि देववाक्यं सत्यमेवामंस्त । 'यतश्छद्मकारिणामन्तं ब्रह्मापि नैव जानाति । ' अथाऽमात्यादयोऽपि यमराजगृहं गन्तुमनसो बभूवुः । यस्य यमराजस्य स्मरणादेव भीतिमन्तो भवन्ति सुजनास्तस्मिन्नेव यमे ते समेऽपि सोत्साहचेतसो जज्ञिरे । तदानीं तत्कौतुकावलोकनाय समेऽप्युत्साहवन्तो जाताः । 'यतो वै लुब्धो जनः किं न कुर्यात् ?' सर्वेष्वपि तेष्वेकोऽवादीत् - यत्पूर्वमाहं सङ्गच्छेय, द्वितीयो नैव पुराहमेव गच्छामि, एवमभिदधत्सु तेषु सर्व एव गन्तुमुत्सुका बभूवुः । राज्ञश्च पूर्वं या वै दन्तपतनपीडा सेदानीं "धर्मराजान्तिकेऽहं निखिलाः समृद्धीः प्राप्स्यामितीच्छया" सर्वापि वैनाश्यं लेभे । धर्मराजगृहगमनाय चातीव सोत्साहमना बभूव । तदपेक्षया च पूर्वममात्यः सज्जितो जातः, तथा तस्यापेक्षया पूर्वं सदस्या नागरीकाश्च सज्जिता बभूवुः । किं च समेषामपि देवप्रभावतः क्रमशो बुद्धिर्वैनाश्यमव्रजत्। कियन्तो देवबालाः परिणेतुं, कियन्तो दिव्यद्रव्याभरणानि विलोकितुं, कियन्तश्च कौतुकान्यवलोकितुमेव नृपतिना सत्रा नगराद्बहिर्निर्जग्मुः । अहो ! कीदृशं लोभराज्यादिकम् । इत्येवं विचारनिश्चितेषु तेषु राजानुमत्या नगराद्बहिर्बहु भीत्युत्पादिकां महतीं चितां विरचितामग्निना योजयामासुः । समृद्ध्यादिप्राप्तिस्तु कुत्रैव किं च भस्मीभवनमेव निश्चितम् । तथापि ते सावधानचेतसोत्सुकमनसो जज्ञिरे । अहो ! अक्षरशः सत्यमेव यत्कीदृक्षं नाम 350

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370