Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
श्री हरिबलधीवर - चरित्रम्
श्यामवर्णः। सकललोकपावयित्री यमुना नाम तदीया भगिनी । सकलद्वेषकर्त्री धूम्रमुखी धूमोर्णा नाम तदीया पट्टराज्ञी । मृतपुरुषोत्थापयितृधीरपुरुषाणां योग्यं तदीयं वाहनम्। त्रिजगदादरप्रदाता वैद्युतो नाम याष्टिको दूतः । चण्डमहाचण्ड नामानौ द्वौ दासौ । चित्रगुप्तो नाम तदीयो लेखकः यो जगत्त्रयजननमरणादिसुकर्मकुकर्मादि विलिखति। इत्येतादृशो यमस्तुष्टीभूतः कल्पवृक्ष इव भाति । रुष्टेऽपि यमे यम एव भवति सः ।
इत्थं यमीयां समृद्धिं विलोक्याहं स्वात्मानं कृतार्थं मेने । तथा लोकोऽयं वदति यज्जन्म समुपलभ्य बहु जीवेद्बहु च पश्येत्। अथेत्थं गते कियति काले धर्मराजाय भवत्प्रदत्तं निमन्त्रणं मया तस्मै निवेदितम्। तदानीं स मयि सन्तुष्य मामवोचत् यद्राज्ञो वै मत्कृते महानादरः । अतोऽहमवश्यं समायिष्ये, किं च तद्विषये किमपि तमहं वक्ष्यामि यदि तावको राजा मम सुहृत्, मयि प्रेमवान् स्नेहादिकं करोति, तर्हि वारमेकं सकुटुम्बः सामात्यः ससेनो मदन्तिके समायातु तदाहं तमनुभजे, इत्यहं विमृशामि । इत्थं स मां बहुशोऽभ्यधात् - हरिबल ! त्वं तत्र गत्वाऽवश्यं तं मदन्तिके कदाचित्प्रेषय, इत्येवं मां बहुशोऽभिधाय मह्यं दिव्यालङ्कारवासोभूषणानि प्रदाय दिव्यरूपधरा देवाङ्गनाः परिणेतुं समर्पयत्। किं चाहं ता नोररीकृतवान्। ततः प्रान्ते मामाह - एता हि काञ्चनकान्तीस्त्ववश्यं स्वीकुरु ? येनाहं कृतार्थो भवामि । तदाहं तमब्रुवम् नाहमेकामपीच्छामि, मम स्वामिविवाहसम्बन्धिकार्यमत एवेहाहमागच्छं त्वदाकरणाय । देयाश्चेमा भवता मत्स्वामिने राज्ञे मन्त्रिणे चैतेनैव मे सन्तोषः । यतो हीमा बालास्तयोरेवार्हाः । यतो बन्धने वधे युद्धे दुर्गग्रहणे गृहोत्सवयोश्च यत्र यत्रैव भृत्यः कष्टायते! तत्कष्टस्य फलप्राप्ती राज्ञे भवति । श्रुत्वैवं सोऽप्याहअस्तु, त्वं व्रज, किं च राजादयोऽत्रावश्यं प्रेष्याः । इत्थं मामभिधाय
349

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370