Book Title: Charitra Saptakam
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 358
________________ श्री हरिबलधीवर-चरित्रम् कदाचित्कौतुकं कदाचित्करुणेति त्रिभिरेव युक्तो युगपद् बभूवान्। अथ हरिबलोऽपि तदानीं निजस्त्रीकृतातिविविधचरित्रमद्राक्षीत्। ततो गृहाद् गते राजनि निजप्रियाववादीत्-युवयोरघटितकार्यकर्ते राज्ञ एतदेवोचितमासीत्। मूर्खजनाय दण्डमन्तराऽन्यत् किं स्यात्? यथा हीनः सारथी रथं कुमार्गे चानयति। तथैव कपटी अमात्योऽपि तस्मै राज्ञे दुर्मतिं प्रदाय कुमार्गे पातयत्येव खलु। तथाहिनृपतिर्नरश्च नारी, तुरजस्तन्त्री च शास्त्रमथशस्त्रम् । चारुत्वाऽचारुत्वे, स्यातामेषामन्यसङ्गात् ||१|| वल्लीनरिंदचित्तं, वक्खाणं पाणियं च महिलाओ । तच्छयवंचंति सया, वच्छयधुत्तेहि निशंति ||२|| एते समेऽपि 'नीचजनसङ्गत्या नीचैस्त्वं लभन्ते। सुजनसङ्गत्या च सौजन्यं लभन्ते।' अत एव दुष्टोऽयममात्यो राजानं कुमार्गे पातितवान्। अतः पूर्व प्रधानाऽमात्यार्थमेव कश्चनोपायो विधातव्यो मया, किं च यावद् दुष्टोऽयं जीवति, तावत्स्वीयं दुर्भावं नैव हास्यति। अतोऽयमेवान्यायविधायकोऽमात्यः कथङ्कारं मारणीयः। यतो दुर्जनाय दमः सुजनाय च प्रतिपालनमित्यादि शास्त्रेषु नीतिरुक्ता। अतोऽमात्यविनाशाय कश्चिदुपायो विधातव्यः। यदसौ मन्त्री मया सह बहुछद्म विदधाति। अतो मयाप्येतेन सह छद्म विधेयमेव। उक्तं च - व्रजन्ति ते मूढधियः पराभवं, भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि म्नन्ति शठास्तथाविधा, न संवृताहानिशिता इवेषवः ||१|| अथेत्थं विमृश्य स हरिबलो निजाभीष्टदेवं सस्मार। तत्स्मरणादेव स देवः शीघ्रमेवोपस्थाय हरिबलीयशरीरमद्भुताकारं दिव्यस्वरूपं च विधाय तस्यैवान्यभयङ्करयमदूतं निर्मितवान्। तं च सहैव गृहीत्वा प्रत्यूष एव हरिबलो राजसभायां गत्वा राजानं 347

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370